पृष्ठम्:मेदिनीकोशः.djvu/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेदिनी पुद्धि] नाकशु चिट्वेिऽम्बरे | न्यन्तरे पृथ्वीकयोः पुमान् ॥ २७॥ निष्कमली साटमशते दोनारकर्षयोः । रोलर प्रेमाचे पसी कई पापै पाका परिच केशस्य जराये याच्या तुका २८॥ श्री प चरणसि भक काले चमेको मण्डूकमेषयोः ॥ ३० ॥ मुष्को मोकथासङ्गाने परोऽपि च मूक वाचना राकानयारेक नवजातरजालियाम् कामीविरेचने ॥ २२ ॥ रोककक नावि से दिखे। रचःपुरीशासामाकिनीकुटाच॥ सोको जमि पषमागे ना दीवाचे भरी ॥ २४ ॥ कन्तुको जाये। २२॥ मङ्कुः सह्यास्त्रया हेभिल्कोमकलुषेषु ना ॥२५॥ शाचा समाव तो द्रुमविशेषेच पुमान् परिया