पृष्ठम्:यतिराजविजयम्.pdf/108

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ यतिराजविजयमू-नाटकमू राजा मानिनि ! मयि स्थिते किं भयेन ? (ततः प्रविशति सशिष्यो रामानुजः, सुनीतियाँमुनश्च) रामा - (सावष्टम्भम ) महाराज ! सुमाया सह विहरन् विजयवि । तिष्ठामि खलु. ते 'धंीरस्य धीरत्वनुपलालयितुम् । (पुनर्नेपभ्ये) वल्ग:खङ्गनिपातनिष्टुरमहातर्काभिधानेब्रुष्ट्द् द्वैतग्रन्थिसिरमुखलक्दसुग्ध समाराधिनाम् । काली केरलकेलिकल्पलतिका कालानलेद्वारिणीन् प्रातः प्रीणयितु प्रवादुकशिरोमुण्डोपहरेरहम । ४ ।। रामा -(विहस्य,) महाभैरवमन्त्रसिद्धो मायावादः, शैकरसहितः केरलदेशादागल्य, गजेति । (ततः प्रविशति शंकरभुजों वलेबी संग् ब्धी मायावाद । शंक ~~-( सरोषं पश्यन्) कोऽयं रामानुजो नाम ? सदूह--यच्छिष्योऽहमस्मि | शैक -तमेव वेदितुमिच्छामि | सदू -वादप्रतिभुव मय स्थिते किमसद्गुरुमन्वेषयस ? न हि कण्ठकः पादुका मभिदन्। पादतलमुलिखति ? शंक -( सावज्ञमन्यतोऽवलोकयति ) सदू -(सक्रोधम) जाल्म! किं ममवजनसि । अरे! सप्तद्वीपप्रदीव्यासकलजनातिच्छादनेच्छासमुद्यन् मायासिद्धान्तकन्थाशतलवनकलाकर्तरीवृत्तिरषः | सप्तव्यूहः सद्वृहः सदसि यतिपतेः तन्त्रपालस्त्वया किं ? दृष्प्युहुर्वादिगर्वक्षपणमखविधौ दीक्षितो नेक्षितोऽहम् ॥५॥ l. वीरस्य ललित्यमुपलाल'{तुम्---पे ) 2. (PSFES: -7.