पृष्ठम्:यतिराजविजयम्.pdf/121

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः داود सुम -(विलोक्य ) कतिपयदिक्सान्तरितदर्शनो मध्यमामात्य एषः । ( विहस्य) हळा सुनीते किमेतद्रवीमि । अयमनेन वेषेण खलु मिथ्यादृष्टेर्दीत्यमनुष्ठतवान् । भास्क-जयतु देवः ; किम् मामेवमवजानासि ? किञ्चिदस्मिन् जने क्रियतां प्रसादः । द्वे चक्षुषी, द्वे च पदे ; एवमेव मन्त्रिणौ च द्वावपेक्षणीयौ ; तदहमपि रामानुजस्य द्वितीयो भवामि । सुनी - भास्करमपि तमः प्रविशति । प्रमाणेष्विव' वेदान्तः प्रमेयेषु परः पुमान् । प्रमातृषु यतीन्द्रोऽयं न द्वितीयमपेक्षते । सेना - को दोषः, अनेन जानीमस्ते नीतिपेशलताम् ; कर्थ वया विचिन्तितो महाराजविषयः | भास्क ब्रहैौर्क सदुपधिभेदभिदुरं जीक्वमभ्येति तत् जीवत्वे च विपतयोऽनुपहितं ब्रह्मैव शान्तं शिवम् । ब्रहैौक्यं खलु मुक्तिरेतदखिलोपाधिक्षये देहिनां कर्मज्ञानसमुच्चयादियमिति त्रय्यन्तराज्यस्थितिः | सुम -(सुनीतिमुख पश्यन्ती मुखमन्यतः करोतेि) सदू - (विमृश्य, सक्रोधम्) बहुधा जीवरूपेण दुःख्यतीति परः पुमान् । जल्पन्ती तव जिह्वेयं शतथा किं न शीर्यते ? । परा -अरे! भगवद्दोहवादिनस्ते जिह्वच्छेदी न दोषाय। (इति पाश्र्वमवलोकयति) ( प्रविश्य दिव्यपुरुषः ) दिव्यपुरुषः--कोऽसौ दुरात्मा भगक्ोहमाचरति । (इति कृपाणमाकर्षति ) 1. प्रमाणेष्वेव-पा० 2. जीवमेदेन -पा०