पृष्ठम्:यतिराजविजयम्.pdf/129

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽङ्कः 6 यति -(सहर्षम) एतत्सर्व युष्मदनुशासनफलमेव; भक्द्धयामपि स्वाधिकारे जाप्रद्भयां भवितव्यम् । इतिहासपुराणे-तथा । (इति निष्क्रान्ते । (ततः प्रविशति धर्मशारूत्रम्) धर्म -( राजानं प्रणमति ) यति -देव, धर्माधिकारिणि क्रियतां प्रसादः । राजा--(कटाक्षेम पश्यति) यति -भद्र, रजज्ञां पुरस्कृत्य भक्ता धर्माधिकारः कर्तव्यः । धर्म -महानये प्रसाद । (इति निष्क्रान्तम) (प्रचिदय शब्दो राजान प्रणमति) यति -'स्फोटव्याधिविनिर्मुक्तोऽयं, देवस्य प्रकृतिप्रत्ययबलेन सर्वत्र सगुणप्रियत्वं प्रकाशयन्, देवस्य पादसेवां कर्तुमहति । शब्द-कृतार्थोऽस्मि । (इति निष्क्रान्तः ) यति -- ( विमृश्य ) प्रत्यक्षमनुवर्तमानश्चार्वाकोऽनुमानेन जेतव्यः । अनुमानमनु वर्तमानो बौद्धः प्रत्यक्षेण जेतव्यः । सुनी -सम्यगुक्तमू । राजा -(किमपि चिन्तयन् सोत्कण्ठे तिष्ठति) सुमति:-हा ! धिक्, मायाविलासिनी पुनरपे चिन्तयन्निव प्रतिभति! यति -(ससंभ्रमम) (स्वगतम्) हन्त ! किं मयि नीतिविषुवो दृष्टस्स्यात् । राजा -(किख्रिद्विहस्य) सुमतिविरहितो न वेद्मि किञ्चित् 'सुरूत्रममुस्त्रं प्रभवामि नात्मनोऽपि । 1. स्फोकव्याधि-पा० 2. सुखमपेि चयापl०