पृष्ठम्:यतिराजविजयम्.pdf/133

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

sissue: とS राजा -अयमपि कश्धि । सुम -( विहस्य) भगवन्, किमेवं स्त्रीशरीरं निन्दसि ? सुनी -भगवलीला जन्तून कि किं न करयति ? राजा -अपरस्तु, ध्यायन् सत्यमनन्तमन्तरजर्ड ब्रझारविन्देक्षर्ण निष्कम्यास्य' सुषुम्नयैव कृपया निर्भूतमायातुष:' । विष्णेोस्तत्पदमेत्य तत्र परमे व्योख्रि स्वयंचितू स्वराडू भुङ्क्ते तेन विपश्चिता सह महानन्दाननन्तान् बुधः | सुनी - एवं सति, लीला, दया वा वासुदेक्स्य का वल्लभा भवतेि ? राजा -( सस्मितम्) तदिदं यतिराज एव विवृणोतु | यति। --देव एव वासुदेवहृदयं जानाति, न सुमतिः | राजा --(सुभतिमवलोकयतेि) सुम –देवस्य हृदयं च मूलमन्त्री यतिरेज एव जानाति । यतेि -(विहस्य) तहैिं, सुनीतिरेवावधारयतु । प्रगल्भेर्य लीलापरवश'यतीर्श बहुविधै: प्रकृत्याकृष्टात्मप्रणयपरिहासैस्तदपि सः । परं तद्दाक्षिण्यात्सुकृतमिति केिचिद्यपदिशन्। दयावश्यो देवः त्रिगुणनि'ले' न त्रुटयति | 1. निष्कम्याग्नु-पा. ?. मीयांमल; •१० 8. अतिखामिनममुम् , द्विलसैरुद्वेलैर्न्निेवधनञ्जभूर्ये स्तदपि सः । -पा० 4. निगळीन्मुबतेि नरन्-पl०