पृष्ठम्:यतिराजविजयम्.pdf/15

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8 “पैलस्त्येन यथा पुरा रघुपतिर्मायाविना वञ्चिनः भूयस्तं विनिहत्य 'शङ्करगिरिभ्फूजत्प्रतापन्नतम् । स्वामी नः श्रुतिमैलिरेष विजयी रामानुजस्यैजसा। साम्राज्यं भरतार्दिर्भम्यविभवं सत्यं तथा धास्यति | इति च | नाटकम्याम्य यत्तेिराजविजयनाम्नः समर्थनं च अतिचमत्कारतया क्रियते - 'चित्रकूटतटे राम: चित्रतानी चकार यत। सीताललाटे तन्नामस्वरसंमिद्रमेव तन्। " इनि, ललाटे कृत हरिनालतिलकमेव : तस्य स्क्रें: यतिराजविजयमिति मिद्धमेव नन्नाम -- इति प्रहलिकया । माधवसमयम्य ( वसन्तर्नो , श्रीवैष्णवमिद्धान्तस्य च ) समृद्विरतिविशिष्टेन क्रमेणेोपवर्ण्यते सृत्राधारमुखतः । यथा - " सरल'वकुलाभिरामः श्रुतिमधुनिष्यन्दिशुक्रमुखालापः । वहनि हरितत्त्वमुचैः शाखाकोटिषु महागमम्तोमः || इतेि,

  • युरग्नि'सुमन प्रबन्धाः श्रुतिसुखपरपुष्टषट्पदालापाः ।

माधवसमयविलासा मदयन्न मनांसि किं पुनस्सुदृशाम् ! ' इनि च । 1. शङ्कुरगिरि-शङ्कर•fष्ये ! गोवाग्कणी सरस्वतीं । शङ्करगिरिः-कैलासः ! रामानुजः यतिराजः रेक्षणश्च । ओजः • बलभ ! भरतादयः - ब्रह्मविदः, भरतशत्रुघ्रादयश्च ! सल्यं - साम्राज्यं द्विषयम् , न तु असदिति भावः । SuDuD DDDDDDg gDggiS ggD S g S SDDDDDDLS DDDDDDSSzD DS हरिरेष तत्त्वं - हरितत्त्वम । तत्त्वान्तराणा तत्त्क्षविशेषणत्वात् । उधै:- सर्वस्मात्परम् । शाखाDuD S KBKgDgBuBDDukuOD SSgDgDDDSSS gDELYSzSS EDDDDS वृक्ष विशेध: । gरिसर में - श्यामत्वं च । १. सुमनसः • विद्वांसः, पु' IIfश् च ! प्रबन्धा: - मन्धा , सन्ततयश्च । श्रुतिसुखपरैः DDDS DDDS gDBS SDD DDYS DDBDDBDS S SDDDDDS gDDDS ही: च ।