पृष्ठम्:यतिराजविजयम्.pdf/150

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतराज चिंजयव्याख्या ग् व्रदीपिका (सत्त्वहीनॊ) सत्त्वबुद्विरहितः । मायया कपितॊ जीवो यस्य सः । सुमतिः - देवी । सुनीतिः - तत्सर्खी । ब्रह्मविद्यादिभेदेनैव शास्त्रनिर्वाहः । तच्च सर्वै प्रमाणेन साधयति । मेक्षेपायतया मद्रीयमथै हरन्- स्वीकुर्वन्नपि । यापुनेन सिद्वित्रयमुग्वन । पटच्चरं - जीर्णवस्त्रम् । परमहंसस्य वृक्षन्दूलमेव अश्वासस्थानमित्याह - वसतॆिभूलमिति । ईपणा - इच्छा । सा च पुर्वेषणा, वित्तेपण, दरेपणा - इति त्रिवा । वर्गोधर्भाः - अर्थकामाः | आत्मन्यारमत इति अ|ात्मागमः । अपहतचिपयः - दृपितप्रमेयः अभ्युदयनिमित सूचयति - ' मदन्त:सन्तापम् ' - इति । पटरिद्रवमिलन्मुकुन्दीरसि । निक्षेपविद्या - प्रपििवद्या । गद्यात्मना - शरणागतिगद्यरूपेण । स नायमिति । अर्थापत्पेति शेषः । अविद्यया- देहैंद्रियमनःप्राणादिषु अनात्मसु आत्मवृद्धा । विध्यस्तानूनशितान् । तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् । इति भावः । निश्नुक्रोशैः – निर्दयैः । धीरसत्त्वैः नद्यरण्यपुलैः चिरं परिचयं यः करोति, स एतान् परेि.वति; नान्य इत्याह -- नापरेरित | नक्रयाम्रादिहँसकमृगाः – सत्त्वनि । श्लोकद्वयेन माधवसमयः सूच्यते । वेला - काली, मर्यादा च । कुदृष्टि : - वेदस्य अन्यथार्थवादिभि: । शिो - रुद्रः, शैवागमप्रणेता । उलूकः - वैशेषिकप्रणेता । श्रुतिकट्रक्तभिः - वेदविरुद्धवाक्यैः । अनितो जयतीति,