पृष्ठम्:यतिराजविजयम्.pdf/154

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ यतिराज विजयव्याख्या रत्रदीपिका मपलप्य। मायाविलामिनीविलासान् - मायेव विलासिनी। तद्विलसान् अविद्याकृतान् दहरविद्यादिरूपान् । भिथ्यादृष्टिः ---मिथ्यामतेिः । इह - अस्मिन् लोके । मर्त्यः बालो वा भक्तु, यदि वा जरन् भक्तु । असै मया स्पृश्येत यदि–इत्यन्वयः । युवा तिष्ठधि,ि वाक्यान्तर्वाक्यम् । अमैौ बालो जरन् विरक्तोऽपि मया स्पृश्येत चेत्, न केवलं मुक्तिं, भुतिमपि जहातीत्याह - कृत्याकृत्येति । अन्यथा - विपर्यतम् मधुरियादिना मिथ्याछेस्सर्वसंमोहनौभाग्यमाह। प्रामाणिकसमन्वयाविरोधसाधनवन्तमपि राजानं मोहयितुं मिथ्यादृष्टिमैौभाग्यं दर्शयति--प्रकाशमिति । सबहुaार्न-'सर्व मिथ्येति मतिर्वेदान्तसमुचिते " त्यनेकप्रमाणसहित यथा भवन तथा ! वारी तु - - गजवन्धनी । ऊर्वश्यसि पुरुरवा असीति, ताभ्यामुत्तराधराः रण्योर्निरूपणात्। वेदविचारविरोधं दशैयतेि --- भवद्याज्येति । अहङ्कारे ब्रह्मप्रतिपादनमेव जीवः - इति मायावादः । नित्याः, सत्याः, कर्तृत्वभेतृत्वविशिष्टा एव जीवाः : तद्वयतिरिक्तं ब्रह्म हि नातीति-कबन्धर्मीमांसकः । बैौद्धबहुमता मिश्यामतिः ।। वेदान्तमात्मसात्कर्तुमुपक्रमते - राजानं कण्ठ इति । प्रेयसीवाक्यय सर्व मिथ्येति मतौं वेदान्तस्य प्रीतिर्नातीति भावः | मिथ्यादृष्टेिः वेदान्तं स्वामुिखे कर्तुमाह -- मन्दारेति । सपीतिः - सहपानम् । ** सर्पतिः स्त्री तुल्यपानं सञ्जग्धिः सहनोजनम् ' इत्यमरः । केचित् प्रत्यक्षमपि अपलपति, केचित् परोक्षमू। उनयापलापित्वात् त्वयेवअहमत्यन्तानुरक्तत्याह - पुरुा मयेति । विमतिपन्ने प्रति सवै मिथ्र्येत्याह - वेदाः शास्क्षमिति ।