पृष्ठम्:यतिराजविजयम्.pdf/27

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४. द्वैतिनश्च -- म्वतन्त्वं भगवान विष्णुः जगत्कारणम् : अस्वतन्त्रं नदितरजगत तन्मान सर्वथा भिन्नमेव । जगद्रहणौरयन्तभेदज्ञानात , भतियोगेन च ब्रमणः मालेक्यादिप्रातिर्मोक्ष: - इनि च अभिदधति । १५ विशिष्ठाद्वैर्निघ्नस्तु-- सूक्ष्मचिदचिद्विशिष्टः ईश्वरः - जगन्कारणम् ; स्थूलचिदचिद्विशिष्ट ईश्वर: कार्य जगन । ज्ञानकर्मपरिकर्मिनत भतियोगत, प्रपतियोगाद्रा विलक्षणदेशविष्टिविशिष्टब्रह्मानन्दानुभवे मेक्षः । प्रपतियोगम्नु सर्वप्रणियुलर्भ; : नेन प्रमादिनम्य श्रीमन्नागयणम्य अनुग्रहात भोवैपामपि म्वम्वरूपविर्भाव, तेन ब्राप्रणा मह परममाम्यापति:. शृद्रमत्त्वमयवैकुण्टर्न्,कप्रामि · तत्र श्रीमन्नारायणम्य दिव्यमङ्गलगुणगणविग्रहविभूयादीनामनुभवश्रेनि मोक्षसाम्राज्याद्यनुभूति सम्पद्यते इनि च प्रति पादयटन | एवमत्र मर्वेयामपि मनानां प्रक्रिया अनुसन्धया ! नाटकेऽस्मिन् प्रधानो नायकः ॐकिकमनीयतानिकेतने, नवरसभरिते, अमन्दानन्दसन्धायक अध्यात्मिक तत्त्वविषयविभाग्मुर नाटकेऽस्मिन्न मचिवायत्तसिद्रेि दर्मलिरेव नायकः : नेतृौपयिकाः मकला अपि गुणा. मर्वाणि च लक्षणानि मम्पृणानि तस्मिन् विद्यतन्ते | नायकलक्षण नोक दशाक्र पके द्वितीयप्रकाटी । यथा नेता विनीतो मथुरम्यागीं दक्षः प्रियंवदः । रतलेंक शुचिचमी रुढ़िवश: स्थिरी युवा । १ ।। वृद्धद्युत्साहम्मृतिप्रज्ञाकल्यमानममन्वितः | शृगे इक्षश्च तेजस्वी शान्त्रचक्षुश्च श्रार्मिकः || २ || इति । अत्र, विर्नीतः · विनयादियुगुणगणसम्पन्नः : मथुरः · प्रियदर्शनः ; त्यागी · मर्त्रम्वदायकः : दक्षः - क्षिप्रकारी : प्रियंवदः - प्रियभार्पी ; ग्नलोकः - गतिमकलप्राणिः : रुढवंशः - प्रसिद्धकुलजः : स्थिरः - वामनःक्रियाभिरचञ्चलः : युवा - यैवने विगज्ञमानः ः बुद्धिः - ज्ञानम्, गृहीतविशेषकरी तु प्रज्ञा । भ्पष्टमन्यत् ।