पृष्ठम्:यतिराजविजयम्.pdf/47

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

39 t} श्रीरस्तु । इतरेषां आध्यात्मिकनाटकानां (Allegorical plays) पट्टिका 花宙而诏 कर्नुनाम विशेषांशः (१) प्रबोधचन्द्रोदयः श्रीकृष्णमिश्रकतः विष्णुपारम्यवाद्यद्वैति (१०५०-१११६A. p.) (१०९७-११६५ A p मतप्रबोधनकरो ग्रन्थः ; कलिंक ४७ कामकोटेि- एतदादशींकृत्यैव अमठाधिपतिसमकालिकोऽयम्) न्यानि अध्यामिकनाटकानि प्रवृतानि सर्वाणि। (२) सङ्कल्फ्स्र्योदय: श्रीमद्वेदान्तदेशिकपादा: श्रीविशिष्टद्वैतमतप्रबोध(१२६८-१६६९ A.D.) नाय अरचितोऽयम् । (३) विजयरञ्जननाटकम् श्रीबिन्दुमाधवतनृजः - इन्दिरेशकविः श्रीद्वैतमतप्रबेधकम् ।

  • नाटकमिदं, अस्मात्प्रयमित्रमहोदयैः सहृदयतलजैः श्रीवेङ्कटेश्वर संस्कृतमहाविद्याDDDD DDDBDDDD DDD DDDDBB ggiOiSuDDDDDBuDDiigS gDDS राममूत्र्याचार्यैः सप्रीतिबहुमानं प्रादर्शि मह्यं प्रसङ्गसङ्गल्या ! तेषां सर्वदा कृतज्ञोऽस्मि ।

अश्व -- योग्यता, सुचरित , जिज्ञासा, मुभुक्षा, प्रय , परंतीर्थः, गृरुप्रसादः, तत्त्वनिकेतः, अचिन्त्यशति: ( महिषी ), गुणोत्कर्षः (सहचरः ) , निदिध्यासनं, प्रसादः, कलिः, सम्बनिवः, चरितवेदो, शीघ्रगतिः, चाणक्यः, शकुनिः, कठोरः, मणिमन्, प्राणदासः, प्रभञ्जनरञ्जनं, प्रवेशकः, संकर ( शङ्करः), गोविन्दस्वामी, ब्रह्मदत्तः, मिथ्याप्रज्ञः, क्लोनोत्तमः, YYBLSS DBDYSDBDD uD SS DDSDDBSYDDSDDBBSDS DBDDDDS वादिबः, अपातप्रत्ययः, प्रत्यक्षम्, मिथ्यात्वानुमिनि:, व्यवहारैकी, विकल्पः, त्रिक्रिमाचार्यः, पुण्डरीकः, व्याघातः, प्रसादः, द्वेषः, अयोम्याः, योम्याः, संकल्पः (मद्दामन्त्रो), रमानाथः (महाराजः) - इत्येवमादयः अध्यात्मिकपदार्थाः पात्राणि । (νi)