पृष्ठम्:यतिराजविजयम्.pdf/61

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

quầs#: तथाहि स एष साक्षात्कृतकृष्णदत्तां निक्षपविद्या निरवद्यभूमौ । गद्यात्मना कृष्णजनोपभोग्यां संवादरूपां विदधे दयालुः || ३५ ॥ ( स्मृतिमभिनीय ) अस्ति खल्वेवमितिहासश्च । यदुत, काणादशाक्यपापण्डै: त्रयीधर्मो विलोपितः । त्रिदण्डधारणा पूर्व विष्णुना रक्षिता त्रयी ॥ ३६ । इदानीमपि स एवार्ये स्यात् । अश्रद्धधानोऽपि दिव्यशक्तश्यन्यथानुपपत्त्य!। स एवायमिति निश्चिनुयान् । यतिराजः-- (विमृश्य ) स विद्य। नैव हृद्यः रमयितुमधुना यः न विद्यादविद्या विध्वस्तान्नम्सभम्तान्न भवति यदि वा सम्मतं कर्म तन्न' । संमारे वीतसरे क्षिपति यदवशे चिन्तया किं तया वा या निष्णात! न पुष्णायुदयमुपनिषत्सञ्चरिष्णैौ च विष्णैौ ॥ ३७ ॥ (पुरोऽवलोक्य, सहर्षम्) हितस्य करणान्नित्यमहितेभ्यो 'निवारणात् । मातुरप्यधिको बन्धुः प्राप्तो धर्मोऽयमात्मनाम् || ३८ ॥ घर्मः- ( उपस्त्रंत्य ) अयमहमुपनतोऽस्मि । यति -(सादरम) धर्म ! इदमासनमुविश्यतान् । धर्म:- भगवन्! अलमल्यादरेण । (इति भूमाबुपविशति) थति - अर्पि दृष्टी राजा वासेन? धर्मः- ( सविषादम्) राहुगृहीतो रजनीकरः कर्थे Z यति- कोऽसौ पाप एवमाचरति । (विचिन्त्य,/** ब्रेशवर्ती न दृष्टः किं नरपति: { 1. निबर्तनात् -- पI०