पृष्ठम्:यतिराजविजयम्.pdf/83

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः 33 भेस्क--- ( मायावादं प्रति सोल्लुण्ठम् ) सर्वलोकशास्त्रमाधारणीमपि प्रमाणप्रमेय पदवी'मपलपतम्ते चिराय गैीपितमपि सर्वज्ञत्वमुन्मीलति । याद - भोः सर्वापलापिन् ! प्रमाणव्यवस्थiमनादृत्युप यत्किञ्चित् साधयन्, त्वमपि यस्य कस्यचिद्यकिचिदवासि । (सर्वे हसन्ति) माया -(सक्रोधभ धृकुटीमुद्दलयन भास्करमवलोक्य) भं!जाकाम! जल्पतु नम! यदवी यत्किचित् । किभाथ रे कितव ! सर्वोपनिषदभ्यासन सकलवैदिकशिरोरत्नस्य में सर्वज्ञशब्देन पोषण्डित्वमुद्रावयसि ? भास्क (विहस्य ) किं सवेज्ञत्वमपि ते दीपाय ! तहन्यथाऽम्तु । माया · भ भ ! भास्कर ! प्रज्ञम्मन्यमागम्य ते कथयामिं ; परमार्थतस्सतंlऽऽ भावेऽi५ व्यावहारिकHतथाऽपि में सर्वव्यवस्था भिंद्वयत्येव । याद - (विहस्य) किं तावतः सिद्धयांत : सैीगतेनापि तदेव, संवृतिसत्यमिात नामन्तरण, अङ्गाक्रियते । मिथ्येति विदितैरंधैँनै किंचित्कर्नुमहैन । स्वमलब्धयुवर्णन किं कार्य कर्ण भूक्ष्णमू । ६ । न ह्यसत्यम्, अर्थक्रियाकारि भवति । माया-(सक्रोधसंरंभम् समन्तादवलोक्य आ; कग्रम! एकवराह प्रति अनेकसारमेयाम्समुत्पतन्ति, तदिदमत्र शरणम् | १ इति कूर्मासने परामृष्टाति ) भास्क- (सत्वरं विदण्डभादते ) {ाद -- (काषायमाबध्रन कमण्डलं गृह्नति } यमु-{ सभयरोपम् , दृशा राजार्न दर्शयन्, निर्भत्र्मयति ) संवै – (सभयमुपशाम्यति) }. प्रायव्यवस्थH-पt० 2. विदित्नी लोको न किंचित् साधयि६ध*ि -ध०