पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्राद्धप्रकरणम् १०]
७७
मिताक्षरासहिता ।

लयाह-वाजे वाजेवत वाजिनो नः’ इत्यनयच पितृपूर्व प्रपितामहादि विश्वेदेवान्तं दुर्भान्वारम्भेण उत्तिष्ठन्तु पितर इति प्रीतः सुप्रीतमना विसर्जनं कुर्यात् ॥ २४७ ॥

यस्तुि संस्रवाः पूर्वमेध्र्यपात्रे निवेशिताः ।
पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ।। २४८ ।।

यस्मिन्नध्र्यपात्रे पूर्वमध्यैदानान्ते संस्रवा ब्राह्मणहस्तगलिताध्यदकानि शिताः स्थापितास्तदध्र्यपात्रं न्युद्धं तदुत्तानमृध्र्वमुखं कृत्वा विप्रान्विसर्जयेत् एतच्चाशीर्मम्रजपादूध्र्व वाजेवाजे इत्यतः प्राग्द्रष्टव्यम् । कृत्वा विसर्जयेदिति क्त्वा प्रत्ययश्रवणात् ॥ २४८ ॥

प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ।
ब्रह्मचारी भवेत्तां तु रजनीं ब्राह्मणैः सह ।। २४९ ।।

अनन्तरमासीमान्तं ब्राह्मणाननुत्रज्य तैरास्यतामित्यनुज्ञातस्तान्प्रदक्षिणीकृत्य प्र तिनिवृत्तः पितृसेवितं श्राद्धशिष्टमिष्टैः सह भुञ्जीत । नियम एवायं न परिसंख्या । मांसे तु यथारुचीति द्विजकाम्ययेत्यत्रोक्तम् । यस्मिन्दिने श्राद्धं कृतं तत्संबन्धिनीं रात्रिं भोक्तभिर्बह्मणैः सह कर्ती ब्रह्मचारी भवेत् । तुशब्दात्पुनर्भजनादिरहितोऽपि भवेत् ॥ ‘दन्तधावनताम्बूलं स्निग्धस्नानमभोजनम् । रत्यौषधपरान्नानि श्राद्धकृत्सप्त वर्जयेत् ॥ पुनर्भजनमध्वानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहं होर्म श्राद्धभुक्त्वष्ट वर्जयेत् ॥' इति वचनात् ॥ २४९ ॥ एवं पार्वणश्राद्धमुक्त्वेदानीं वृद्धिश्राद्धमाह-

एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पितृन् ।
यजेत दधिकर्कन्धूमिश्रान्पिण्डान्यवैः क्रियाः ।। २५० ।।

वृद्वै पुत्रजन्मादिनिमित्ते श्राद्धे एवमुक्तन प्रकारेण पितृन्यजेत पूजयेत् । तत्र विशेषमाह-प्रदक्षिणावृत्क इति । प्रदक्षिणा आवृत् अनुष्ठानपद्धतिर्यस्यासौ प्रद् क्षिणावृत्कः प्रदक्षिणप्रचार इति यावत् । नान्दीमुखानिति पितृणां विशेषणम् । अतश्चावाहनादौ नान्दीमुखान्पितृनावाहयिष्ये नान्दीमुखान्पितामहानित्यादिप्रयोगो द्रष्टव्यः । कथं यजेतेत्याह-दधिकर्कन्धूमिश्रान्। कर्कन्धूर्बदरीफलम् । दन्ना बद् रीफलैश्च मिश्रान्पिण्डान्दत्वा यजेतेति संबद्धयते । तिलसाध्याः सर्वाः क्रिया यवै कर्तव्याः । अत्रच ब्राह्मणसंख्या दर्शितैव ‘युग्मान्दैवे यथाशक्ति' इत्यत्र । प्रदक्षि णावृत्कत्वादिपरिगणनमन्येषामपि स्मृत्यन्तरोक्तानां विशेषधर्माणां प्रदर्शनार्थम् । यथाहाश्वलायनः-‘थाभ्युदयिके युग्मा ब्राह्मणा अमूला दर्भाः प्राङ्मुखो यज्ञो पवीती स्यात्प्रदक्षिणमुपचारो यवैस्तिलार्थो गन्धादिदानं द्विद्विः ऋजुदर्भानासने दद्यात् । यवोसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रलवद्भिः प्रत्तः पुष्टया नान्दी-


१ यसिंस्ते संस्रवाः पूर्व ख. २ पितृपात्रे क. ३ दानानन्तरं ते संस्रवा ग.