पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
राजधर्मप्रकरणम् १३]
९९
मिताक्षरासहिता ।

कीदृशं पुरोहितं कुर्यादित्याह -

पुरोहितं प्रकुर्वीत दैवज्ञमुदितोदितम् ।
दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ ३१३ ।।

 पुरोहितं च सर्वेषु दृष्टादृष्टार्थेषु कर्मसु पुरतो हितं दानमानसत्कारैरात्मसंबद्धं कुर्यात् । कथंभूतम् । दैवज्ञ ग्रहोत्पाततच्छमनादेर्वेदितारम् । उदितोदितं विद्याभिजनानुष्ठानादिभिरुदितैः शास्रोतैरुदितं समृद्धम् । दण्डनीत्यामर्थशास्त्र कुशलम् । अथर्वाङ्गिरसे च शान्त्यादिकर्मणि ॥ ३१३ ॥

श्रौतस्मार्तक्रियाहेतोणुयादेव चत्विजः ।
यज्ञांश्चैव प्रकुर्वीत विधिवदूरिदक्षिणान् ॥ ३१४ ॥

 श्रौतान्निहोत्रादि-सातौंपासनादिक्रियानुष्ठानसिद्धयर्थ ऋत्विजो वृणुयात् । यज्ञांश्चा राजसूयादीन्विधिवद्यथाविधानं भूरिदक्षिणान्बहुदक्षिणानेव कुर्यात् ॥ ३१४ ॥

भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च ।
अक्ष्योऽयं निधी राज्ञां यद्विश्रेष्धूपपादितम् ।। ३१५ ।।

 किंच । ब्राह्मणेभ्यो भोगान् सुखानि तत्साधनदानद्वारेण दद्यात् । वसूनि च सुवर्णरूप्यभूप्रभृतीनि विविधानि नानाप्रकाराणि । यस्मादेष राज्ञामक्षयो । निधिः शेवधिर्यब्राह्मणेभ्यो दीयते । साधारणधर्मत्वेन दानप्राप्तौ सत्यां राज्ञां दान प्राधान्यप्रातपादनाथ पुन्नवचनम् ॥ ३१५ ॥

अस्कन्नमव्यर्थ चैव प्रायश्चित्तैरदूषितम् ।
अग्रेः सकाशाद्विप्रागौ हुतं श्रेष्ठमिहोच्यते ।। ३१६ ।।

 किंच । अझेः सकाशादग्निसाध्यादूरिदक्षिणाद्वाजसूयादेरपि विप्राशौ हुतं श्रेष्टमिहोच्यते । एतदस्कन्न क्षरणरहितं अँव्यर्थ पशुहिंसारहितं प्रायश्चित्तरदू षितं प्रायश्चित्तरहितम् ॥ ३१६ ॥ वसूनि विप्रेभ्यो दद्यादित्युक्तं, कया परिपाट्या दद्यादित्याह -

अलब्धमीहेद्धर्मेण लब्धं यलेन पालयेत् ।
पालितं वर्धयेत्रीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ ३१७ ॥

 अलब्धलाभाय धर्मशास्त्रानुसारेण यतेत । यलेन लब्धं तत्परिपालयेत् स्वयमवेक्षया रक्षेत् । पालितं तत्परतया रक्षितं नीत्या वणिक्पथादिकया वृद्धिं

नयेत् । वृद्धं च पात्रेषु त्रिविधेषु धर्मार्थकामपात्रेषु निक्षिपेद्दद्यात् ॥ ३१७ ॥


१ कर्मसु पुरो निहितं क. २ दत्त्वा विप्रेभ्यो ख. ३ अव्ययं ख. ४ प्रायश्चित्तायासरहितं ५ वाणिज्यादिकया ग.