पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
साधारणव्य०मा०प्र०१ ]
११७
मिताक्षरासहिता ।


विनीतवेष आवेदयेत् । आवेदितं च युक्त चेन्मुदादिना प्रत्यथ्र्याह्वानमकल्पैदीनां चानाह्वानमित्याद्यर्थसिद्धमिति नोक्तम् । स्मृत्यन्तरे तु स्पष्टार्थमुक्तम् । यथा 'काले कार्यार्थिनं पृच्छेद्वैष्णन्तं पुरतः स्थितम् । किं कार्य का च ते पीडा मा भैषीहि मानुव ॥ केन कस्मिन्कूदा कस्मात्यूच्छेदेवं सभागतम् । एवं पृष्टः स यडूयात्स सभ्यैब्रह्मणैः सह ॥ विमृश्य कार्य न्याय्यं चेदाह्वानार्थमतः परम् मुद्रां वा निक्षिपेत्तस्मिन्पुरुषं वा समादिशेत् । ॥ अॅकल्पबालस्थविरविषमस्थक्रि याकुलान् । केार्यातिपातिव्यसनिनृपकायत्सवाकुलान् । मत्तोन्मत्तप्रमत्तार्तान् लयान्नाह्वानयेनृपः ॥ न हीनपक्षां युवतेिं कुले जातां प्रसूतिकाम् । सर्ववर्णोत्तमां कन्यां ता ातिप्रभुकाः स्मृताः ॥ तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च या । निष्कुला याश्च पतितास्तासामाह्वानमेिष्यते ॥ कॅालं देशं स विज्ञाय कार्याणां च बलाबले । अकल्पादीनपि शनैर्यानैराह्वानयेनृपः ॥ ज्ञात्वीभियोगं येऽपि स्युर्वने प्रव्रजितादयः । तानप्याह्वानयेद्वाजा गुरुकार्येष्बकोपयन् ॥’ इति । अंसेधव्य वस्थाप्यर्थसिद्वैव नारदेनोक्ता-‘वक्तव्येऽर्थे ह्यतिष्ठन्तमुत्क्रामन्तं च तद्वचः । आसेधयेद्विवदार्थों यावदाह्वानदर्शनम् ॥ स्थानासेधः कालकृतः प्रवासात्कर्म णस्तथा । चतुर्विधः स्यादासेधूो नासिद्धस्तं विलङ्घयेत् ॥ आसेधकाल ऑसिद्ध आसेधं योतिऽवर्तते । स विनेयोऽन्यथैकुर्वन्नासेद्वे दण्डभाग्भवेत् ॥ नदीस न्तारकान्तारदुर्देशोपप्लवादिषु । आसिद्धस्तं परासेधमुत्क्रामन्नापराधुयात् ॥ नि वेंशुकामो रोगात यियैक्षुव्यैसने स्थितः । अभियुक्तस्तथान्येन राजकार्योद्यत स्तथा । ॥ गवां प्रचारे गोपालाः सस्यावापे कृषीवलाः । शिल्पिनश्चापि तैत्काल मायुधीयाश्च विहे ॥” इति । आसेधो राजाज्ञयाऽवरोधः । अकल्पाद्यः पुत्रा दिकमन्यं वा सुहृदं प्रेषयेयुः नच ते परार्थवादिनः ।–‘यो न भ्राता नच पिता न पुत्रो न नियोगकृत् । परार्थवादी दण्ड्यः स्याद्यवहारेषु विबुवन् ।।' इति नारदवचनात् ॥ ५ ॥


१ “शिका'परपर्यायगरुडादिचिहेन. २ आधिव्याधिसहितादीनाम्. ३ पृच्छेत्प्रणतं इति पाठः. ४ अकल्पो व्याध्याद्यभिभूतः, विषमस्थ उत्पन्नसंकटः. ५ कार्यातिपाती कायलंधी ६ मत्तो मादकद्रव्येण, उन्मत्तः उन्मादेन पञ्चविधेन वातपित्तश्लेष्मसन्निपातग्रहसंभवेनोप सृष्टः, प्रमत्तः सर्वदावधानहीन . ७ ता हीनपक्षादय ज्ञातिस्वामिका इत्यर्थः ८ निष्कुलाः कुलहीनाः. ९ एतत्प्रसङ्गादकल्पाद्याह्वाने पूर्वनिषिद्धेऽपि प्रतिप्रसवमाह-काल मिति । तत्र प्रकारद्धयं शनैर्यानैरिति. १० अभियोगोऽभिग्रहः आरोपस्तम्. ११ आसेधो राजाधिकारिभिार्निरोधः १२ विवादार्थी वादी, आसेधयेत्प्रत्यर्थिनं निरोधयेत्. १३ आसेध इति । स चतुर्विध -१ प्रकृते अस्मात्प्रदेशान्न गन्तव्यमिति स्थानासेध , २ आसन्ध्यं न गन्तव्यमिति कालासेधः, ३ देशान्तरं प्रति न गन्तव्यमिति प्रवासासेधः, ४ असौ व्यापारो न कर्तव्य इति कर्मासेधः. १४ आसिद्धो निरुद्धः. १५ विनेयः शिक्षणीयः. १६ अन्यथा कुर्वन् अनासेधकाले आसेधं कुर्वन्. १७ आसेद्धा आसेधकर्ता राजाधिकारी. १८ नासिद्धं विलंघयेदित्यस्य प्रतिप्रसवमाह-नदीति. १९ निर्वेष्टुकाम आश्रमान्तरं गन्तुकामः, विवा हादावुद्यत इति यावत्. २० यिक्षुर्यष्टुमिच्छुः. २१ अभियुक्तो नियोजितः. २२ तत्कालं शिल्पकाले आयुधीया आयुधजीविनो योद्धारः. २३ विग्रहे संग्रामे. २४ प्रेषयन्ति ख. २५ नियोगकृदाज्ञाकारी. २६ विबुवन् व्यवहारेषु विरुद्धं विविधं विशेषेण वा बुवन्