पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋणादानप्रकरणम् ३] मिताक्षरासहिता । १४७ त्रयो वा चत्वारो वा पञ्च वा द्वित्रिचतुःपञ्चा अस्मिन् शते वृद्धिदयते इति द्वित्रिचतुःपञ्चकं शतम् । ‘संख्याया अतिशदन्तायाः कन्’ (५॥१॥२२) इत्यनुवृत्तै ‘तदस्मिन्वृद्धयायलाभशुल्कोपदादीयते' (५॥१॥४७) इति कन् । (वृद्धेद्धिश्चक्र वृद्धिः प्रतिमासं तु कालेिका । इच्छाकृता कारिता स्यात्कायिका कायकर्मणा ।) इयं च वृद्धिर्मासेि मासि गृह्यत इति कालिका । इयमेव वृद्धिर्दिवसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिका भवति । तथाच नारदेन–“कायिका कालिका चैव कारिता च तथा परा । चवक्रवृद्धिश्च शाखेषु तस्य वृद्धिंश्चतु विधा ॥’ इत्युक्त्वोक्तम्—‘कायाविरोधिनी शश्वत्पणपादादिकायिका । प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मता ॥ वृद्धिः सा कारिता नामांधमणेन स्वयं कृता । वृद्धेरपि पुनद्धिश्चक्रवृद्धिरुदाहृता ॥’ इति ॥ ३७ ॥ ग्रहीतृविशेषेण प्रकारान्तरमाह कान्तारगास्तु दशक सामुद्रा विशक शतम् । कान्तारमरण्यं तत्र गच्छन्तीति कान्तारगाः । ये वृद्धया धनं गृहीत्वाधिक लाभार्थमतिगहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दद्युः । ये च समुद्रगास्ते विंशैकं शतं मासि मासीत्येव । एतदुक्तं भवति-कान्तार गेभ्यो दशकं शतं सामुद्रेभ्यश्च विंशैकं उत्तमर्ण आदद्यान्मूलविनाशस्यापि शङ्कितत्वादिति । इदानीं कंारितां वृद्धिमाह दद्युर्वा खकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ ३८ ॥ सर्वे वा ब्राह्मणाद्योऽधमर्णाः अबन्धके सबन्धके वा स्वकृतां स्वाभ्युपगत वृद्धिं सर्वासु जातिषु दद्युः । काचिदकृतापि वृद्धिर्भवति । तथाह नारदः

  • न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता कवित् । अनकारितमप्यूध्र्व वत्सरा

धद्विवर्धते ॥’ इति । यस्तु याचितकं गृहीत्वा देशान्तरं गतस्तं प्रति कात्या यनेनोक्तम्--'यो याक्तिकमादाय तमदत्त्वा दिशं त्रजेत् । ऊध्र्व संवत्सरात्तस्य तद्धनं घृद्धिमामुयात् ॥' इति । यश्च याचितकमादाय याचितोऽप्यदत्त्वा देशा न्तरं त्रैजति तं प्रति तेनैवोक्तम्-‘कृतोद्धारमदत्वा यो याचितस्तु दिशं व्रजेत् । ऊध्र्व मासत्रयात्तस्य तद्धनं वृद्धिमामुयात् ॥’ इति । यः पुनः स्वदेशे स्थित एव याचितो याचितकं न ददाति तं याचैनकालादारभ्याकारितां वृद्धिं दापयेद्राजा । यथाह-‘स्वदेशेऽपि स्थितो यस्तु न दद्याद्याचितः कश्चित् । तं ततोऽकारितां वृद्धिमनिच्छन्तं च दापयेत् ॥’ इति । अनाकारितवृद्धेरपवादो नारदेनोक्तः–“पण्यमूल्यं भृतिन्यसो दण्डो यश्च प्रकल्पितः । वृथादानाक्षिकें पणा वर्धन्ते नाविवक्षिताः ॥’ इति । अविवक्षिता अनाकारिता इति ॥ ३८ ॥ १ धनुश्चिह्नगर्भितोस्त्यत्र क्षेोकः ख. पुस्तक एवास्ति. २ विंशतिकं ख. ३ याति ध. ४ तेन कात्यायनेनैव. ५ याचित ख. ६ रभ्य वृद्धिं ख. ग ., ७ आक्षिकपणाक्षत्रक्रीडा