पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणी ११ विषया पृष्ठ विषया ट श्रातृपुत्राः २२२ | ऊढानूढासमवाये अधिकारनिर्णयः २२९ गोत्रजाः २२२ | प्रतिष्ठिताप्रतिष्ठितासमवाये अधि पितामही २२२ कारनिर्णय पितामहादयः • • • ... २२३ | वाग्दत्ताविषये निर्णय समानोदका .. २२३ | वाग्दत्ताकन्यामरणे निर्णय वन्धवः • • • २२३ | दुर्भिक्षादिसंकटे स्त्रीधनग्रहणे भर्तु आत्मबन्धव २२३ | रधिकारः पितृबन्धव २२३ | आधिवेदनिकाख्यस्त्रीधनलक्षणम् २३१ मातृबन्धव .. २२३ | विभागसंदेहे हेतवः २३१ अाचवाय • २२३ | सीमाविवादप्रकरणम् ९ २२३ | सीमाविवादे निर्णयः २३२ सब्रह्मचारा २२३ | सीमाविवादे तन्निर्णयसाधनानेि २३२ श्रोत्रिय २२३ | सीमायाश्चातुर्विध्यम् २३२ राजा • • २२४ | ग्रामसामन्तादयः २३२ वीरमित्रोदयकारमतम् .. २२४ | वृद्धादिलक्षणम् २३२ वानप्रस्थादीनां धनेऽधिकारिणः २२४ | मैौललक्षणम् २३३ सृष्टिधनविषये निर्णय २३३ सोदरस्य संसृष्टिधनेऽधिकारि वनचारिलक्षणम् निर्णय . २२५ | सीमावृक्षा २३३ सोदरासोदरसंसर्गे निर्णय २२६ | सीमालिङ्गानि २३३ संसृष्टिधनविभागे ... २२६ | सीमानिर्णयोपाय २३३ तस्योद्वतस्य विनियोगः २२६ | सीमानिर्णये साक्षिण २३३ अन्नशा २२७ | निणतसीमापत्रकरणप्रकार २३४ तेषां भरणम् २२७ | साक्षिणामनृतवचने दण्ड अनंशानां पुत्रविषये विभाग ज्ञातृचिह्वाभावे राज्ञा निर्णय निर्णय २२७ २३५ ... २२८ | सीमानिर्णयस्यारामादिषु अतिदेशः २३६ कृीबादिपत्नीनां विशेषः २२८ | सीमानिर्णयप्रसंगेन मर्यादाभदादौ अथ स्त्रीधनम् २२८ दण्डा २३६ स्रीधन खरूपनिरूपणम् २२९ | खीयभ्रान्त्या क्षेत्रादिहरणे दण्ड २३६ स्रीधनभेदा २३६ अध्यग्यादिस्रीधनखरूपम् २२९ | सेतुकूपादिकरणनिषेधे दण्ड .. २३६ स्रीधनविभाग २२९ | अल्पोपकारे निषेध २३७ विवाहभेदेन स्रीधनेऽधिकारिभदाः २२९ | सेतोद्वैविध्यम् २३ ७ अपल्यवतीधने दुहित्राद्यधिकारः २२९ | सेतुप्रवर्तयितृविषये २३७ ... २२९