पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ याज्ञवल्क्यस्मृतेि १ भूताविष्टः ग. २ स्वबला ख. ३ ५ त्यर्थे च त्र्यक्र ग. ६ सत्यवादित्वहेतोः ख पतिताप्तार्थसंबन्धिसहायरिपुतस्कराः । साहसी दृष्टदोषश्च निधूताद्यास्त्वसाक्षिणः ।। ७१ ।। स्री प्रसिद्धा । बालोऽप्राप्तव्यवहारः । वृद्धोऽशीतिकावर निषिद्धानामन्येषामपि श्रोत्रियादीनामुपल क्षणाथम् कितवोऽक्षदेवी । मत्त पानादिना । उन्मत्तो हाविष्टः । अभिशस्तोऽभियुक्तो ब्रह्महत्यादिना । रङ्गगव तारी चारण: । पाखण्डिनो निग्रन्थप्रभृतय कूटकृत्कपटलेख्यादिकारी न्द्रियः श्रोत्रादिरहितः । पतितो ब्रह्महादि आप्तः सुह्यत् । अर्थसंबन्धी विप्रति पद्यमानार्थसंबन्धी । सहाय एककार्यः । रिपुः शत्रु तस्करः स्तेनः । साहसी बेलावष्टम्भकारी । दृष्टदोषो दृष्टविरूद्धचचन निधूतो बन्धुभिस्त्यक्तः । आद्यश ब्दादन्येषामपि स्मृत्यन्तरोक्तानां दोषादसाक्षिणां भेदादसाक्षिणां स्वयमुक्तता तरस्य च ग्रहणम् । एते स्त्रीबालादयः साक्षिणो न भवन्ति ञ्यवराः साक्षिणो ज्ञेया इत्यस्यापवादमाह उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित् । ज्ञानपूर्वकनित्यनैमित्तिककर्मानुष्टायी धर्मवित् स एकोऽप्युभयानुमतश्चेत्साक्षी भवति । अपिशैब्दबलाद्वावपि । यद्यपि ‘श्रे तस्मार्तक्रियापरा:’ इति त्र्यवरा णामपि धर्मवित्वं समानं तथापि तेषामुभयानुमत्यभावेऽपि साक्षित्वं भवति । एकस्य द्वयोर्वोभयानुमलेयैव साक्षित्वं भवतीत्यर्थवत् ञ्यवरग्रहणम् तपस्विनो दानशीला’ इत्यस्यापवादमाह सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ।। ७२ ।। ग्रहणादीनि वक्ष्यमाणलक्षणानि तेषु सर्वे वचननिषिद्धास्तपःप्रभृतिगुणर हिताश्च साक्षिणो भवन्ति । दोषादसाक्षिणो भेदादसाक्षिणः स्वयमुक्तिश्चात्रापि साक्षिणो भवन्ति संत्याभावादिति हेतोरत्रापि विद्यमानत्वात् रणं चौर्य परदाराभिमर्शनम् इति वचनाद्यद्यपि स्त्रीसंग्रहणाचौर्यपारुष्याणां साहसत्वं तथापि तेषां स्वबलाव ष्टम्भेन जनसमक्ष क्रियमाणानां साहसत्वम् । रहसेि क्रियमाणानां तु सप्रहणा दिशब्दवाच्यत्वमेिति तेषां साहसात्पृथगुपादानम् साक्षिश्रावणमाह साक्षिणः श्रावयेद्वादिप्रतेिवादिसमीपगान् । अर्थिप्रत्यर्थिसंनिधौ साक्षिणः समवेतान्–“नासमवेताः पूँष्टाः प्रबूयुः’ इति गौतमवचनात् वक्ष्यमाणं श्रावयेत् । तत्रापि कात्यायनेन विशेषो दर्शित सभान्तः साक्षिणः सर्वानर्थिप्रत्यर्थिसंनिधौ प्राड़िवाको नियुञ्जीत विधि [ व्यवहाराध्याय ७२ ७ १ ४ अपिशब्दाद्वावपि