पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ याज्ञवल्क्यस्मृतः । [. व्यवहारराध्यायः संशयस्तदा पुनर्हरेदित्यर्थप्राप्तमुक्तम् । तत्र चायमनुष्ठानक्रमः । पूर्वेद्युर्भुशुद्धिं “त्रेिधायापरेद्युर्मण्डलानि यथाशास्त्रं निर्माय मण्डलाधिदेवताश्च मत्रैस्तत्र तत्र संपूज्यान्निमुपसमाधाय शान्तिहोमं निर्वत्यौझावयःपिण्डं निधाय धर्मावाहना दिसर्वदेवतापूजां हवनान्तां निर्वत्र्य उपोषितस्य स्रातस्यार्द्धवाससः पश्चिमे मण्डले तिष्ठतो व्रीहिमर्दनादिकरसंस्कारं विधाय प्रतिज्ञापत्र समत्रकं कर्तुः शिरसेि बद्धा प्राङ्किवाकस्तृतीये तापेऽन्निमभिमब्रय तसमयःपिण्डं संदेशेनै गृहीत्वा कत्रंभिमश्चित तस्याञ्जलौ निदध्यात् । सोऽपि मण्डलानि सप्तस गत्वा नवमे मण्डले प्रक्षिप्यादग्धः शुद्धो भवतीति ॥ १०७ । इत्यन्निविधिः । माह सत्येन माऽभिरक्ष त्वं वरुणेत्यभिशाप्य कम् । नाभिदोदकस्थस्य गृहीत्वोरू जलं विशेत् ।। १०८ ।। हे वरुण, ‘सलेयन मामभिरक्ष त्व'मित्यनेन मत्रेण कसुदकमभिशाप्याभिमन्य नाभिदद्भोदकस्थस्य नाभिप्रमाणोदकस्थितस्य पुरुषस्योख् गृहीत्वा शोध्यो जलं प्रविशेत् जले निमजेतत् । एतञ्च वरुणपूजायां सत्याम् ।–‘गन्धमाल्यैः सुर भिभिर्मधुक्षीरघृतादिभि । वरुणाय प्रकुर्वीत पूजामादौ समाहित ॥’ इति । तथा साधारणधर्मेषु धर्मावाहनादिसकलदेवर्तपूजाहोमसम ऋकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु च । तथा–“तोय त्वं प्राणिनां प्राण सृष्टेराद्य तु निर्मितम् । शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥ अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ।।' इति प्राड़िवाकेनोदकाभिमत्रणे कृते शोध्य

  • सल्येन माऽभिरक्ष त्वं वरुण' इंति जलं प्रार्थयेत् । उदकस्थानानि च नारदेनो

न्क्तानि-नदीपु तनुवेगासु सागरेरपु वहेषु च । हृदेपु देवखातेषु तडागेषु सरः सु च' इति । तथा पितामहेनापि–‘स्थिरतोये निर्मजेत न ग्राहिणि न चाल्पके । तृणशैवालरहिते जलौकामत्स्यवर्जिते । देवखातेपु यत्तोयं तस्मिन्कुर्या द्विशोधनम् । आहार्य वर्जयेन्नित्यं शीघ्रगासु नदीपु च ॥ आविशेत्सलिले नित्य मूर्मिपङ्कविवर्जिते ।' इति । आहार्य तडागादिभ्य आहृतं ताम्रकटाहादिक्षिप्त जलम् । नाभिप्रमाणोदकस्थश्च यज्ञियवृक्षोद्भवां धर्मस्थूणामवष्टभ्य प्राडुखस्ति छेत् –“उदके प्राङ्घुखस्तिष्ठेद्धर्मस्थूणां प्रगृह्य च ।' इति स्मरणात् ॥ १०८ ॥ ततः किं कर्तव्यमित्यत आह समकालमिषु मुक्तमानीयान्यो जवी नरः । गते तस्मिन्निमशाङ्गं पश्येचेच्छुद्धिमाशुयात् ।। १०९ ॥ निमज्जनसमकालं गते तस्मिन् जविन्येकस्मिन्पुरुषे अन्यो जवी शरपातस्था १ भूतशुद्धिं ख. २ पश्चिममण्डले ख-ग. ३ संदंशकेन घ. ४ अभिशय्य ग. अभि शाय्य घ. ५ देवपूजा घ. ६ इत्युक्तं प्रार्थयते ख. ग . ७ निमजेतु ख. ८ जलका घ