पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

वचनात् । यदा युग्मायामपि रात्रौ शोणिताधिक्यं तदा ख्येव भवति पुरुषा कृतिः । अयुग्मायामपि शुक्राधिक्ये पुमानेव भवति ख्याकृतिः । कंकालस्य निमि तत्वात् । शुक्रशोणितयोश्रोपादानकारणत्वेन प्राबल्यात् । तस्मात्क्षामा कर्तव्या । भवामूलनक्षत्रे वर्जयेत् । चन्द्रे चैकादशादिशुभस्थानगते चकारात्पुंनक्षत्रशुभ योगालझादिसंपत्तौ सकृदेकस्यां रात्रैौ न द्विस्त्रिवां । ततो लक्षणैर्युक्तं पुत्रं जनयति । पुमानप्रतिहतपुंस्त्वः ॥ ८० ॥ एवमृतौ नियममुक्त्वा इदानीमनृतो नियममाह -

यथाकामी भवेद्वापि स्त्रीणां वरमनुस्मरन् ।
खदारनिरतचैव स्त्रियो रक्ष्या यतः स्मृताः ।। ८१ ।।

भार्याया इच्छानतिक्रमेण प्रवृत्तिरस्यास्तीति यथाकामी भवेत् । वाशब्द नियमान्तरपरिग्रहार्थो न पूर्वनियमनिवृत्त्यर्थ । स्त्रीणां वरमिन्द्रदत्तमनुस्मरन्

  • भवतीनां कामविहन्ता पातकी स्यात्' इति । यथा “ता अबुवन् वरं वृणीमेहः

ऋत्वियाप्रजां विन्दामहे काममावेिजनितोः संभवामेति तस्मादृबियाः स्त्रियः प्रज विन्दन्ते काममाविजनतोः संभवन्ति वैरे वृत' ह्यासाम्’ इति । अपिच स्वदा रेष्वेव निरतः नितरां रतस्तन्मनस्को भवेदित्यनुषज्यते । एवकारेण रूयन्तरगमनं निवर्तयति, प्रायश्चित्तस्मरणात् । उभयत्रापि दृष्टप्रयोजनमाह--स्रियो रक्ष्या यत स्मृता इति । यस्मात्स्त्रियो रक्ष्याः स्मृता उक्ताः ‘कर्तव्याश्च सुरक्षिताः’ इति । तत्र सुरक्षितत्वं यथाकामित्वेन स्यन्तरागमनेन च भवतीति, अत्राह तस्मिन्युग्मासु संविशे'दिति । किमयं विधिर्नियमः परिसंख्या वा । उच्यते । न तावद्विधिः, प्रासार्थत्वात् । नापि परिसंख्या, दोषत्रेयसमासक्तः । अतो नियम प्रतिपेदिरे न्यायविदः । कः पुनरेषां भेदः । अत्यन्ताप्राप्तसप्रापणं विधिः । यथा अग्निहोत्रं जुहुयातू’ ‘अष्टकाः कर्तव्याः’ इति । पक्षे प्रासस्याप्राप्तसपक्षान्तरप्रापणे नियमः । यथा ‘समे देशे यजेत’ ‘दर्शपूर्णमासाभ्यां यजेत’ इति यागः कर्ते व्यतया विहितः । सच देशमन्तरेण कर्तुमशक्य इत्यर्थोद्देशः प्राप्तः । सच द्विविधः समो विषमश्चति । यदा यजमानः समे यिक्षते तदा समे यजेतेति वचनमुदाम्न, स्वार्थस्य प्राप्तसत्वात् । यदा तु विषमे देशे यिक्षते तदा समे यजेतेति स्वार्थ विधत्ते, स्वार्थस्य तदानीमप्राप्तसत्वात् । विषमदेशनिवृत्तिस्वार्थकी । चोदिनदे शेनैव यागनिष्पत्तेरचोदितदेशोपादानेन यथाशास्त्र यागो नानुष्ठितः स्यादिति । तथा ‘प्राङ्घुखोऽन्नानि भुञ्जीत’ इति । इदमपि स्मार्तमुदाहरणं पूर्वेण व्याग्दयातम् ॥ एकस्यानेकत्र प्रासस्यान्यतो निवृत्त्यर्थमेकत्र पुनर्वचनं परिसंख्या । तद्यथा


१ कालस्यानियतत्वात् क. २ वृणीमहे ख. ३ वरं वृतं तासां ख. ४ उक्ताः पूर्वं ७८ श्रेोके ५ विध्यादयश्च-विधिरत्यन्तमप्राप्तौ नियम: पाक्षिके सति । तत्र चान्यत्र वा प्राप्तौ परिसंख्या निगद्यते' इति. ६ दोषत्रयासत्क्तः क. ७ प्राप्तार्थत्वात् क. ८ स्त्वर्थात्सिद्धा का