पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वर्णजातिविवेकप्र० ४]
२७
मिताक्षरासहिता ।

लोके कीर्ति प्रख्यातिं परलोके चोत्तमां गतिं प्रामोति । अयंच सकल एव स्रीधर्म विवाहादूध्र्व वेदितव्यः । ‘प्रागुपनयनात्कामचवारकामवादकामभक्षाः’ इति स्मर णात् । ‘वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः’ इति च ॥ ८७ ॥ अनेकभार्य प्रत्याह

सत्यामन्यां सवर्णायां धर्मकार्यं न कारयेत ।
सवर्णासु विधौ धम्र्ये ज्येष्ठया न विनेतरा ।। ८८ । ।

सवर्णायां सत्यामन्यामसवर्णा नैव धर्मकार्य कारयेत् । सवर्णास्वपि बह्वीषु धम्र्ये विधौ धर्मानुष्ठाने ज्येष्ठया विना ज्येष्ठां मुक्त्वा इतरा मध्यमा कनिष्ठा वा न नियोक्तव्या ॥ ८८ ॥ प्रमीतपतिकाया विधिमुक्त्वा इदानीं प्रमीतैभार्य प्रत्याह

दाहयित्वान्निहोत्रेण खियं वृत्तवतीं पतिः ।
आहरेद्विधिवद्दारानींश्चैवाविलम्बयन् ।। ८९ ।।

पूर्वोक्तवृत्तवतीं आचारवतीं विपैन्नां स्त्रियमग्निहोत्रेण श्रौतेनाग्निा तदभावे स्मार्तन दाहयित्वा पतिः भर्ता अनुत्पादितपुत्रोऽनिष्टयज्ञो वा आश्रमान्तरेष्व नधिकृतो वा स्यन्तराभावे पुनर्दारान् अझींश्च विधिवदाहरेत् । अविलम्ब्रयन् शीघ्रमेव ।–अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः’ इति दक्षस्मरणात् । एतच्चाधानेन सहाधिकृताया एव नान्यस्या । यत्तु-‘द्वितीयां चैव यो भार्या दहेद्वैतानिकाशिभिः । जीवन्त्यां प्रथमायां हि सुरापानसमं हि तत् ॥' इति । तथा–“मृतायां तु द्वितीयायां योऽग्निहोत्रं समुत्सृजेत् । बह्मः तं विजानीया द्यश्च कामात्समुत्सृजेत् ॥' इत्येवमादि, तदाधानेन सहानधिकृताया अमिदाने वेदितव्यम् ॥ ८९ ॥

इति विवाहप्रकरणम् ।


अथ वर्णजातिविवेकप्रकरणम् ४

ब्राह्मणस्य चतस्रो भार्या भवन्ति क्षत्रियस्य तिस्रो वैश्यस्य द्वे शूद्रयैके त्युक्त्वा, तासु च पुत्रा उत्पादयितव्या इत्युक्तम् । इदानीं कस्यां कस्मात् कः पुत्रे भवतीति विवेत्कुंमाह

सवणेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ।। ९० ।।

सवणेभ्यो ब्राह्मणादिभ्यः सवर्णासु ब्राह्मण्यादिषु सजातयो मातृपितृसमान जातीयाः पुत्रा भवन्ति । ‘विन्नास्वेष विधिः स्मृतः' इति सर्वशेषत्वेनोपसंहारा


१ विधवायाः. २ विधुरं प्रति. ३ मृतां. ४ विवेकमाह, ख