पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

अशुचौ देशेऽशुचावात्मनि च । तथा विद्युत्संप्लवे पुनःपुनर्विद्योतमानायां विद्युति, स्तनितसंप्लवे प्रहरद्वयं पुनःपुनर्मेघोषे तावत्कालिकोऽनध्याय भुक्त्वार्दपाणिनधीयीत । जलमध्ये च । अर्धरात्रे महानिशाख्ये मध्यमप्रहरद्धये अतिमारुतेऽहन्यपि तावत्कालं नाधीयीत ॥ १४९ ॥

पांसुप्रतर्षे दिग्दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्ट च गृहमागते ।। १५० ।।

औत्पातिके रजोवर्षे । दिग्दाहे यत्र ज्वलिता इव दिशो दृश्यन्ते । संध्ययो नीहारे धूमिकायां, भीतिषु चौरराजादिकृतासु तत्कालमनध्यायः । धावत स्त्वरितं गच्छतोऽनध्यायः । पूतिगन्धे अमेध्यमद्यादिगान्धे । शिष्टे च श्रोत्रि यादौ गृहं प्रेसे तदनुज्ञावध्यनध्यायः ॥ १५० ॥

खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे ।
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ।। १५१ ।।

यानं रथादि । इरिणैमूपरं मरुभूमेिव । खरादीनामारोहणे तावत्कालमन ध्यायः । एवं श्धक्रोष्टगार्दभेत्यस्मादारभ्य सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्नि मित्तसमकालान्विदुरनध्यायविधिज्ञाः । विदुरित्यनेन स्मृत्यन्तरोक्तानन्यानपि । संगृह्णाति । यथाह मनुः (४।१२)–‘शयानः प्रौढपादश्च कृत्वा चैवावस क्थैिकाम् । नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव चव ॥’ इत्याद् ॥ १५१ ॥
एवमन्नध्यायानुक्त्वा प्रकृतानि स्नातकब्रतान्याह -

देवत्विक्स्रातकाचार्येराज्ञां छायां परस्त्रियाः ।
नाक्रामेद्रक्तविण्मूत्रष्टीवनोद्वर्तनादि च ।। १५२ ।।

देवानां देवार्चनामृत्विक्स्रातकाचार्यरराज्ञां परस्त्रियाश्च छायां नाक्रामेन्नाधि तिष्ठन्न लङ्घयेडुद्धिपूर्वकम् । यथाह मनुः (४।१३०)-“देवतानां गुरो राज्ञ स्रातकाचार्ययोस्तथा । नाक्रामेत्कामतश्छायां बध्रुणो दीक्षितस्य च ॥’ इति । बश्रुणो नकुलवर्णस्य यस्य कस्यचेिद्रोरन्यस्य वा श्यार्मादेः । बश्रुण इति नपुंसक लिङ्गनिर्देशात् । रक्तादीनि च नाधितिष्ठत् । आदिग्रहणात्स्वानोदकादेहणम् । (मनुः ४।१३२)–‘उद्वर्तनमपस्नानं विण्मूत्रं रक्तमेव च । श्रेष्मनिष्ठयूतवान्तानि नाधितिष्ठत कामतः ॥’ इति ॥ १५२ ॥

विप्राहेिक्षत्रियात्मानो नावज्ञेयाः कदाचन ।
आमृत्योः श्रियमाकाङ्गेन्न कंचिन्मर्मणि स्पृशेत् ।। १५३ ।।

विप्रो बहुश्रुतो ब्राह्मणः, अहिः सर्पः, क्षत्रियो नृपतिः, एते कदाचिदपि नावमन्तव्याः । आत्मा च स्वयं नावमन्तव्यः । अामृत्योर्यावज्जीवं श्रियभिच्छेत् । न कंचिदपि पुरुषं मर्मणि स्पृशेत् कस्यचिदपि मर्म दुश्चरितं न प्रकाशयेत् ॥ १५३॥


१ पांसुवर्षे दिशां दाहे क. पांसुवर्षे च दिग्दाहे ग . २ गृहमागते क. ३ ऊखरं क. ४ रध्ययन क. रध्यापन ग. ५ कृतावसक्थिक ऊरुभ्यामवर्नि गतः. ६ सोमादेः ग.