पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
स्नातकधर्मप्रकरणम् ६ ]
४९
मिताक्षरासहिता ।

कुष्ठमेहोदरभगन्दराः । अर्शसि ग्रहणीत्यष्टौ महारोगाः प्रकीर्तिताः’ इति । कुद्धः कुपितः । पुंश्चली व्यभिचारिणी । मत्तो वेिद्यादिना गर्वितः । विद्विट् शत्रु । अक्रूरो दृढाभ्यन्तरकोपः । वाकायव्यापारेणोद्वेजक उग्रः । पतितो ब्रह्महादिः । वात्य पतितसावित्रीकः । दाम्भिको वञ्चक । उच्छिष्टभोजी परभुक्तोज्झिताशी । एतेषां चिकित्सकादीनामन्त्रं नाश्रीयातू ॥ १६२ ॥

अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् ।
शस्त्रविक्रयिकर्मारतन्तुवायश्ववृत्तिनाम् ।। १६३ ।।

अवीरा स्त्री स्वतन्त्रा व्यभिचारमन्तरेणापि । पतिपुत्ररहितेत्यन्ये । स्वर्णकार सुवर्णस्य विकारान्तरकृत् । स्त्रीजितः सर्वत्र स्रीवशवतीं । ग्रामयाजी ग्रामस्य शान्त्यादिकर्ता बहूनामुपनेता वा । शस्त्रविक्रयी शस्त्रविक्रयोपजीवी । कर्मारो लोहकारः तक्षादिश्च । तन्तुवायः सूचेिशिल्पोपजीवी । श्वभिर्तृत्तिर्वर्तनं जीवनम स्यास्तीति श्ववृत्ती । एतेषामत्रं नाक्षीयात् ॥ १६३ ॥

नृशंसराजरजककृतन्नवधजीविनाम् ।
चैलधावसुराजीवसहोपपतिवेश्मनाम् ।। १६४ ।।
पिशुनानृतिनोचैव तथा चाक्रिकबन्दिनाम् ।
एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ।। १६५ ।।

नृशंसो निर्दयः । राजा भूपतिः । तत्साहचर्यात्पुरोहितश्च । यथाह शङ्खः- 'भीतावगीतरुदिताक्रन्दितावघुष्टक्षुधितपरिभुक्तविस्मितोन्मत्तावधूतराजपुरोहिता न्नानि वर्जयेत्’ इति । रजको वखादीनां नीलादिरागकारकः । कृतन्न उपकृतस्य हन्ता । वधजीवी प्राणिनां वधेन वर्तकः । चैलधावो वस्त्रनिर्णेजनकृत् । सुरा जीवो मद्यविक्रयजीवी । उपपतिजर । सहोपपतिना वेश्म यस्यासौ सहोपपति वेश्मा । पिशुन: परदोषस्य ख्यापकः । अनृती मिथ्यावादी । चाक्रिकतैलिकः । शाकटिकश्चत्येके । अभिशस्तः पतितश्चाक्रिकतैलिक इति भेदेनाभिधानातू । बन्दिनः स्तावका । ोमविक्रयी सोमलताया विक्रेता । एतेषामन्न न भोक्त व्यम् । सर्वे चैते कदर्यादयो द्विजा एव कद्र्यत्वादिदोषदुष्टा अभोज्यान्नाः । इतरेषां प्राप्स्यभावात्प्राप्तिपूर्वकत्वाच्च निषेधस्य ॥ १६४ ॥ १६५ ॥
अग्हिीनस्य नान्नमद्यादनापदीत्यत्र शूद्रस्याभोज्यान्नत्वमुक्तं तत्र प्रति-

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितचैव यश्चात्मानं निवेदयेत् ।। १६६ ।।

दासा गर्भदासाद्यः । गोपालो गैवां पालनेन यो जीवति । कुलमित्रं पितृ-


१ नील्यादिरागकरः क. २ प्रतिषेधस्य क. ३ गवां पालकः गवां पालनेन ख