पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.८१० याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । -चिसंस्कृष्टादिभिः संस्पृष्ट उपस्पृशेत् आचामेत्। आचम्याब्लिानि 'आपोहिष्ठेत्येवमादीनि त्रीणि मन्त्रवाक्यानि जपत् । त्रिवेव बहुव- चनस्य चरितार्थत्वात् । तथा गायत्रीं च सन्मनसा जपेत् । ननु -उदक्या संस्पृष्टः स्नायादित्येकवचननिर्दिष्टस्य कथं तैरिति बहु. (१)वचनपरामर्शः। सत्यमेवम् । किंवत्र उदयादिसंस्पृष्टव्यतिरि. तस्नानाईमात्रस्पर्शप्वाचमनविधानार्थ तैरिति बहुवचननिर्देश इत्य. विरोधः । ते च स्नातार्हाः स्मृत्यन्तरेऽवगन्तव्याः । यथा परा- शर:-'दुःस्वप्ने मैथुने वान्ते विरिक्त क्षुरकर्मणि । चितिपू(२)यश्म. शानास्त्रां स्पर्शने स्नानमाचरेत् ॥ इति । तथा च मनुः (५।१४४)- 'वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् । आचामेदेव भु. क्वान्नं स्नानं मैथुनिनः स्मृतम्' ॥ इति । मैथुनिनः स्नानमृतुका. लविषयम् । 'अनृतौ तु यदा गच्छेच्छौचं मूत्रपुरीपवत्' । इति वृह- स्पतिस्मरणात् । अनृतावपि कालविशेष स्मृत्यन्तरे खानमुक्तम्- 'अप्टम्यां च चतुर्दश्यां दिवा पर्वणि मैथुनम् । कृत्वा सचैल स्नात्या च वारुणीभिश्च मार्जयेत् ॥ इति । तथा च यम:'अजीर्णऽभ्युदिते वान्ते तथाप्यस्तमिते रवी । दुःस्नमं दुर्जनस्पर्श स्नानमा विधी- यते ॥ इति । तथा च वृहस्पतिः-मैथुने करधूमे च सद्यः स्नानं विधीयते' इत्येतदसचैलस्पर्शविषयम् । सचैलेन तु चित्यादिस्प. शें सचैलमेव स्नानम् । यथाह च्यवन:-'श्याने श्वपाक प्रेतधूमं । देवद्रव्योपजीविनं ग्रामयाजकं सोमधिक्रयिणं पू(२)यं चिति चितिकाष्ठं च मद्यं मद्यभाण्डं सस्नेहं मानुपास्थि श(३)व. स्पृष्टं रजस्वला महापातकिन शवं स्पृष्टया सचलमम्भोऽवगायोत्ती. 'र्याग्निमुपस्पृश्य गा(४)यत्रीमष्टशनं जपेत् । घृतं प्राश्य पुनः स्नात्वा बिराचामेत्' इति । एतच बुद्धिपूर्वविपयम् । अन्यत्र स्नानमात्रम् । 'श(५)वस्पृष्टं दिवाकीर्ति चिति ५(६)यं रजस्वलाम् । स्पृष्ट्वा त्वका. मतो विप्रः स्नानं कृत्वा विशुध्यति' ॥ इति वृहस्पतिस्मरणात् । एव. मन्यत्रापि वक्ष्यमाणेपु विपयसमीकरणमूहनीयम् । तथाह कश्यपः- 'उदयास्तमययोः स्कन्दयित्वा अक्षिस्पन्दने कर्णाकोशने चित्यारो. हरणे १(६)यसंस्पर्शने च संचलं स्नानं पुनर्मन इति जपेन्महाव्या. (१) बहुवचनादरः। (१) अस्पृश्यवर्गे पूपमित्पत्र यूपमित्येव बहुत्र पुस्तके'पलभ्यते।। 4६) शवस्पृशं घ.1 (४) गायत्रीमष्टया अपेद ख०1 (५) शवस्पृशं ग०। (६) पूपं इति पाठः ।