पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८११ 'हृतिभिः सप्ताज्याहुतीजुहुयात्' इति । तथा च स्मृत्यन्तरेऽपि-'चिति च चितिकाष्ठं च यूपं चाण्डालमेव च । स्पृष्टा देवलकं चैव सवासा जलमाविशेत् ॥ देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् । असौ दे- वलको नाम हव्यकव्येषु गर्हितः ॥ तथा ब्रह्माण्डपुराणे--'शवान्पा. शुपतास्पृष्टा लोकायतिकनास्तिकान् । विकर्मस्थान्द्विजान्शूद्रान्स- वासा जलमाविशेत् ॥ इति । तथा-'अस्वा ह्याहुतिः सा स्या- च्छुद्रसम्पर्कदूषिता' । इति लिङ्गाच्च शूद्रस्पर्शने निषेधः । तथाङ्गि- रा:-'यस्तु छायां श्वपाकस्य ब्राह्मणो हधिरोहति । तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुध्यति ॥ तथा व्याघ्रपाद:-'चण्डालं प. तितं चैव दूरतः परिवर्जयेत् । गोवालव्यजनादाक्सवासा जलमा- विशेत् ॥ इति । एतदतिसंकटस्थलविषयम् । अन्यत्र तु बृहस्पति- नोक्तम्-'युगं च द्वियुगं चैव त्रियुगं च चतुर्युगम् । चण्डालसुतिः कोदक्यापतितानामधः क्रमात् ॥ इति । तथा पैठीनसि:-'काको. लूकस्पर्शने सचलनानं महाव्याहृतिहोमश्च' । अनुदकमूत्रपुरीषकर- 'णे इत्येतचिरकालमूत्रपुरीषाशौचाकरणपरम् । तथाऽगिरा:-'भा. सवायसमार्जारखरोष्ट्रं च श्वशूकरान् । अमेध्यानि च संस्पृश्य स. चैलो जलमाविशेत् ॥ इति । मार्जारस्पनिमित्तं स्नानमुच्छिष्ट. समयेऽनुष्ठानसमये च वेदितव्यं समाचारात् । अन्यदा तु-'मार्जा. रश्चैव दर्वी च मारुतश्च सदा शुचिः' इति स्नानाभावः । श्वस्पर्श तु स्नानं नाभेरूव वेदितव्यम् । अधस्तात्तु क्षालनमेव । 'नाभेरूवं करौ मुक्त्वा शुना यापहन्यते। तत्र स्नानमधस्ताच्चेत्प्रक्षाल्याच. म्य शुध्यति' ॥ इति तेनैवोक्तत्वात् । तथा पक्षिस्पर्श विशेषो जा. तूक]नोक्का-'ऊर्व नाभेः करौ मुक्त्वा यदङ्गं संस्पृशेत्खगः । स्नानं तत्र प्रकुर्वीत शेष प्रक्षाल्य शुध्यति ॥ इति । अमेध्यस्पर्शेऽपि वि. शेषो दर्शितः--'नाभेरधस्तात्प्रवाहुषु च कायिकैर्मलैः सुराभिर्मचै. ोपहतो मृत्तायैस्तदङ्गं प्रक्षाल्याचान्तः शुध्येत् । अन्यत्रापहतो मृ. त्तोयैस्तदङ्गं प्रक्षाल्य स्नायात्। तैरिन्द्रियेषूपहतस्तूपोष्य स्नात्वा पञ्चगव्येन दशनच्छदोपहतश्च' इति । एतच्च परकीयामध्यस्पर्श विषयम् । आत्मीयमलस्पर्श तु ऊर्ध्वमपि नाभेः क्षालनमेव । यथाह "देवल:--'मानुषास्थि वसां विष्ठामर्तवं मूत्ररेतसी । मजानं शोणितं वापि परस्य यदि संस्पृशेत् ॥ स्नात्वा प्रमृज्य.. लेपादीनाचम्य स