पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२२ याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः ।। यादेरपि । चकारेण शाकिन्यादिसमुच्चयः। तदाह छागलेयः-- शकटः शाकिनी भावो जालमस्यन्दनं वनम् । अनूपं पर्वतो राजा दुर्भिक्षे नव वृत्तयः ॥ . शाकिनी शाकाझुत्पत्तिहेतुर्वाटिका । अस्यन्दनं स्वस्थानापरिः त्यागः ॥४२॥ (मिता०) किञ्च- कृपिरिति । आपत्तौ जीवनानीति विशेषणाकृष्यावीनां मध्ये अनापदवस्थायां यस्य या वृत्तिः प्रतिपिद्धा तस्य सा वृत्तिरनेनाभ्य' नुज्ञायते । यथापदि वैश्यवृत्तिः स्वयंकृता कृपिर्विप्रक्षत्रिययोरभ्यनुः ज्ञायते । एवं शिल्पादीन्य(१)प्यभ्यनुज्ञायन्ते । शिल्पं सुप(२)करणा. दि । भृतिः प्रेष्यत्वम् । विद्या भृतकाध्यापकत्वाद्या । कुसीदं वृद्ध्यर्थः द्रव्यप्रयोगः । तत् स्वयंकृतमभ्यनुज्ञायते । शकटं भाटकेन धान्यादि. वहनद्वारेण जीवनहेतुः । गिरिस्तद्गततृणेन्धनद्वारेण जीवनम् । सेवा परचित्तानुवर्तनम् । अनूपं प्रचुरतृणवृक्षजलप्रायः प्रदेशः । तथा नृपो नृपयाचनम् । भैक्षं स्नातकस्यापि । एतान्यापत्ती जीवनानि । तथा च मनुः (१०११६)-'विद्याः शिल्पं भृतिः सेवा गोरक्षा विपणिः कपिः गिरिभक्षं कुसीदं च दश जीवनहेतवः । इति। ४२॥ बुभुक्षितस्यहं स्थित्वा धान्यमब्राह्मणाद्धरेत् ।। प्रतिगृह्य तदाख्येयमुभियुक्तेन धर्मतः ॥ ४३ ॥ ( वी० मि०) कृष्यादीनामाप(३)हत्तीनामप्यसम्भवेन व्यहं बुभुः क्षितः स्थित्वा ब्राह्मणभिन्नात्खलक्षेत्रादिस्थं धान्यमेकाहपर्याप्तं चौर्येण हरेत् । प्रतिगृह्य च तद्धान्यं धर्मतः स(४)त्यानुसारेणाऽऽख्ये. यं 'क्षुधा पीडितेन मया अमुकस्य धान्यं गृहीत'मिति । यदि रा. जादिनाऽभियोगः क्रियते, तदाह मनु:-- तथैव सतमे भक्त भक्तानि पडनश्नता। अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः॥ इति ॥४३॥ (मिता०) यदा कृष्यादीनामपि जीवनहेतूनामसम्भवस्तदा कथं (१)न्यप्यस्याभ्यनुज्ञायन्त। (२) रूपकरणादि छ । आपदुकाना०-- इति ख. पु० पाठः। (१)शकायनु०-इति ख० पु० पाठः ।