पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२८ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः श्यकर्तव्यतया घोधितं, क्रिया भोजनभृत्यभरणाद्याश्च मेध्यतरुफ लोद्भवैः स्नेहघृतस्थानीयैर्न तु धृतैस्तथा विधियोधितप्रकारेण कुर्यात् ॥ ४८-४९॥

(मिता०) किञ्च-

दान्तेति । दान्तो दर्परहितः । त्रिपु सवनेषु प्रातमध्यन्दिनापरा. ढेषु नानशीलः । तथा प्रतिग्रहपराङ्मुखः। चशब्दाद्याजनादिनि. वृत्तश्च । स्वाध्यायवान् घेदाभ्यासरतः । तथा फलमूलभिक्षादिदान. शीलः । सर्वप्राणिहिताचरणनिरतश्च भवेत् ।। ४८॥ (मिता०) किच- दन्तेति । दन्ता एवोलुखलं निस्तुपीकरणसाधनं दन्तोलूखलं तद्यस्या. स्ति स दन्तोलूखलिकः कालेनैव पकं कालपकं नीवारवेणुश्यामाकादि बरेअन्दादिफलं च तदशनशीलः कालपक्काशी। वाशब्दो 'अग्नि पक्काशनो वा स्यात्कालपक्कभुगव वा' इति मनुक्ताग्निपकाशित्वा. भिप्रायः। अश्मकुको वा भवेत् । अश्मना कुट्टनमवहननं यस्य स तथोक्ता तथा श्रीतं स्मार्त च कर्म हयार्थाश्च भोजनाभ्यञ्जना. दिक्रियाः लकुचमधूकादिमध्यतरुफलोद्भवैः स्नेहद्रव्यैः कुर्यान्न तु घृतादिकैः । तथा च मनुः [१३]-'मेध्यवृक्षोद्भवानधात्स्नेहांश्च फलसम्भवान्' इति ॥ ४९॥ चान्द्रायणैनयेत्कालं कृच्छा वर्तयेत्सदा ॥ पक्षे गते वाऽप्यश्नीयान्मासे वाऽहनि वा गते ॥ ५० ॥ (वी०मि.) चान्द्रायणैः सदा कालं नयेत् । प्राजापत्यादिमिः कृच्छ्रे कालं वर्तयेत् । सदेति सर्वान्वितम् । माले पक्षे वागते. हिन्येकस्मिन् वा गतेऽश्रीयात्, न तु गृहस्थवत् प्रत्यहमित्यर्थः । अपिकारेणाप्टमकालिकादिसमुच्चयः।। चतुर्थकालिको वा स्यात् यद्वाऽप्यष्टमकालिकः । इति मनुवचनात् ॥ ५० ॥ (मिता०) पुरुषार्थतया विहितद्वि जननिवृत्यर्थमाह- __ चान्द्रायणरिति । चान्द्रायणर्वक्ष्यमाणलक्षणः कालं नयेत् । 5. च्छैर्वा प्राजापत्यादिभिः कालं वर्तयेत् । यद्वा पक्षे पञ्चदशदिना रमकेतीतेनीयात् मासे वाऽहनि गते वा नक्तमश्नायात् । अपि