पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वानप्रस्थधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। २९ शब्दाचतुर्थकालिकत्वादिनापि.। यथाह :मनुः (६।१९) नक्त बन्न समश्नीयाहिवा वाऽऽहृत्य शक्तितः । चतुर्थकालिको वा स्याद्यद्वाप्यः शुष्टमकालिकाः ॥ इति । एतेषां:,च कालनियमीनां स्वशक्त्यपेक्षया विकल्पः ॥ ५० ॥ ... ... . . . . . .:::. :

शुचिर्भूमौ-(१)स्वपेद्रात्रौ दिवा सम्प्रपदैनयेत् ॥

" स्नानासनविहारी योगाभ्यसेन वा तथा ॥ ११ ॥ (वीमि० ) रात्रौ शुचिः सन् भूभौ न तु खट्वादौ स्वपत् । दिवा दिवसं समीचीनैर्धर्माजकैः प्रपदैः सृतैः स्थाननोद्धावस्थानन आसनेनोपदेशेन विहारेणोपनिषच्छ्त्रणलीलया तथा योगाभ्यासेन नयेत् न तु स्वपत् । . . .:... ... विविधाश्चौपनिषदीरामसंसिद्धये श्रुतीः ।

  • : शृणुयादिति सम्बध्यते । तथा : .....

.. . : भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् ॥ “इति ॥ ५१॥ . . . . . . . . . . . . (मिता०) किंच- ... :: ... स्वप्यादिति । आहारविहारावसरवयं रात्रौ शुचिः प्रयतः स्व. ‘प्यात् नोपविशेनापि तिष्ठेत । दिवा स्वप्तस्य पुरुषमात्रार्थतया प्रतिषिद्धत्वान्न तन्निवृत्तिपरम् । तथा भूमावेव स्वप्यात् । तञ्च भूमा- वचन शय्यान्तरितायां मञ्चकादौ वा । दिनं तु संपदैरटननयेत् । स्थानासनरूपैर्वा विहारैः संचारैः कश्चित्कालं स्थानं कश्चिञ्चोपवेशः नमित्येव वा दिनं नयेत् । योगाभ्यालेन वा । तथाच मनुः (६।२२)- 'विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः' इति। आत्मनः संसिद्धये ब्रह्मत्वप्राप्तये । तथाशब्दाक्षितिपरिलोडनाद्वा नयेत्। (६।२२)- "भूमौ.विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम्' इति अनुस्मरणात् । प्रपदैः पादाः ॥ ११॥ .. :: ....... ..: ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षा स्थण्डिलेशयः ॥ . . : .. __आर्द्रवांसाश्च हेमन्ते शक्त्या वापि तपश्चरेत् ।। ५२ ।। ( वी०मि०') 'जयतुः संवत्सरो प्रीष्मो वर्षा हेमन्तश्चेति। तत्र (१) स्वप्याद् भूमौ शुची रात्री-इति मु० पु० पाठः ।