पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३४ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः ।।

अनपात्य मोक्षे तु सेवमानो व्रजत्यधः ॥

इति मनुना चोक्तः क्रमः कथं ब्रह्मचारिणः संन्यासांधिकार सङ्गः च्छत इति चेत्---उच्यते, कृतदारंपरिग्रहस्य पुत्रोत्पादनानन्तरमेव प्रव्रज्याधिकार इत्येतत्तात्पर्यफत्वमेतयोः श्रुतिमनुवाश्ययोः। अन्यथा सिद्धजावालश्रुत्या ब्रह्मचारिणामंधिकारसिद्धेरिति दिक् ॥५६-५७॥ (मिता०) वैखा(१)नसधर्माननुक्रम्य क्रमप्राप्तान्परिबाजकधर्मान् . सांप्रत प्रस्तौति-... __ वनादित्यादि । यावता कालेन तीव्रतपःशोपितवपुपो:विषयकपा. यपरिपाको भवति पुनश्चमदोद्भवाशङ्का नोद्भाव्यते तावत्कालं वनवास, कृत्वा तत्समनन्तरं मोक्ष मनः कुर्यात् । वनगृहशदाभ्यां.तत्सम्ब. ध्याश्रमो लक्ष्यले । मोक्षशब्देन च मोक्षकफलश्चतुर्थाश्रमः ।. अ. थवा गृहागाईस्थ्यादनन्तरं मोक्षे मनः कुर्यात् । अनेन च पूर्वाक्तश्च. तुराश्रमसमुच्चयपक्षः पाक्षिक इति द्योतयति । तथा च-विकल्पो जावालश्रुतौ यते-'ब्रह्मचर्य परिसमाप्य गृही भवेत् गृही भूत्वा बनी भवेत् वनी भूत्वा प्रव्रजेत् यदि वेतरथा ब्रह्मचर्यादेवः प्रवजत्. गृहाद्वा वनाद्वा' इति । तथा गार्हस्थ्यो(२)त्तराश्रमवाधश्च गौतमेन' दर्शित:-ऐकाश्रम्यं त्वाचायाः प्रत्यक्षविधनादाहस्थ्यस्य' इति । एतेषां च समुच्चयविकल्पवाधपक्षाणां सर्वेषां श्रुतिमूलत्वादिच्छया विकल्पः । अतो. यत्कश्चित्पण्डितमन्यैरुक्तम्-'स्मातत्यान्नैष्ठिकत्वा- दीनां गार्हस्थ्येन श्रौतेन बाधः गार्हस्थ्यानधिकृतान्धक्लीवादिधिप. यता वा' इति तत्स्वाध्यायाध्ययनैवधुर्यनिबन्धनमित्युपेक्षणीयम् । किं च-यथा विष्णुक्रमणाज्यावेक्षणाद्यक्षमतया पंग्वादीनां श्रौतेच. नधिकारस्तथा स्मार्तप्वप्युदकुम्भाहरणभिक्षाचर्यादिपवक्षमत्वात्कथं. पंग्वादिविपयतया नैष्ठिकत्वाद्याश्रमनिर्वाहः, अस्मिश्चाथमे ब्राहाण. वाधिकारः। मनु:-(२५)-'आत्मन्यनीन्समारोप्य ब्राह्मणः प्रत्र जेद् गृहात्' । तथा (६३९७)-'एप घोऽभिहितो धर्मों ब्राह्मणस्य चतु- विधः' इत्युपक्रमोपसंहाराभ्यां मनुना ब्राह्मणस्याधिकारप्रतिपादःः नात् । 'ब्राह्मणाः प्रव्रजन्ति' इति श्रुतेश्चाग्रजन्मन, एवाधिकारो नः द्विजातिमात्रस्य । अन्ये तु त्रैवर्णिकानां प्रकृतत्वात् 'त्रयाणां वर्णानां वेदमधीत्य चत्वार.आश्रमाः' इति सुत्रकारवचनाञ्च द्विजातिमात्रस्या" (१) वानप्रस्यधमा । (२) गाईस्थ्योनराश्रम स्व.। .