पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोद्यमिताक्षरासहिता। ८३५ धिकारमाहुः । यदा वनाद्.गृहाद्वाप्रव्रजति तदाः सार्ववेदसदक्षिणां सार्ववेदसी संर्वधनसम्बन्धिनी दक्षिणा यस्योः सा तथोक्ता ता.प्रजा. पतिदेवताकामिष्टिं कृत्वातदन्ते तान्वैतानाननीनात्मनि श्रुत्युक्तविधा. नेन समारोप्य । चशब्दात् 'उदगयने पौर्णमास्यां पुरश्चरणमादौ कृत्वा शुद्धन कायेनाप्टौ श्राद्धानि निर्वपेत्.द्वादश. वो' इति बौधायनायुक्तं पुरश्चरणादिकं च कृत्वा तथाधीतवेदो जपपरायणो. जातपुत्रो. दी नान्धकृपणार्थितार्थाय यथाशक्त्यन्नदश्च सूत्वाऽनाहिंताग्निज्येष्ठत्वा. दिना प्रतिबन्धाभावे कृताधानो नित्यनैमित्तिकान्यज्ञान्कृत्वा मोः मनः कुर्यात् चतुर्थाश्रमं प्रविशेनान्यथाः । अनेनानपारतर्णत्रयस्य गृहस्थस्य प्रवज्यायोमनधिकारं दर्शयति । यथाह भनुः (३५)- 'ऋणानि त्रीण्यपात्य मनो मोक्षे.निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो बजत्यधः ॥ इति । यदा तु ब्रह्मचर्यात्प्रव्रजति तदान प्रजोत्पादनादिनियमः। अकृतंदारपंरिग्रहस्य तत्रानाधिकारात् राग. प्रयुक्तत्वाञ्च विवाहस्य न च ऋणत्रयापाकरणविधिरेव दारानाक्षि- पतीति शङ्कनीयम् । विद्याधनार्जननियमवदन्यप्रयुक्तदारसंभवे त- स्थानाक्षेपकत्वात् । ननु 'जायमानो वै ब्राह्मणस्त्रिभिः ऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः इति, जातमात्र.. स्यैव. प्रजोत्पादनादीन्यावश्यकानीति दर्शयति । सैवम् , न हि जात मात्रः अकृतदाराग्निपरिग्रहों यज्ञादिष्वधिक्रियते । तस्मादधिकारी जायमानो ब्राह्मणादिर्यज्ञादीननुतिष्ठेदिति तस्यार्थः । अतश्वोपनी- तस्य वेदाध्ययनमेवावश्यकम् ।। कृतदीराग्निपरिग्रहस्य प्रजोत्पादन- भपीति निरवद्यम् ॥ ५६-५७॥ :...:." . .. .. .(वी० मि.) अर्थ चतुर्थाश्रमिणां कृत्यमाह-. , - सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ।। ... . . . . . एकारामः परिव्रज्य भिक्षार्थी ग्राममाश्रयेत् ।। ५८ ॥ . अप्रमत्तश्चरेद्भक्ष सायाऽनभिलक्षितः ।।... . . .. रहिते भिक्षुकैामे यात्रामात्रमलोलुपः ॥ १९ ॥ यतिपात्राणि मुद्रेणुदावलाबुमयानि च ॥.... सलिलं शुद्धिरेतेषां गोवालैश्वावधर्षणम् ॥ ६ ॥