पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः : [प्रायश्चित्ताध्यायः । सर्वेषां भूतानां प्राणिनां हितः अनिष्टनिवृत्ताशंली न तु हितका त 'हिंसानुग्रहयोरनारम्भी'ति गौतमवचनात् । शान्तो निगृहीतेन्द्रिः यः,त्रयो वैणवा दण्डा अस्येति त्रिदण्डी 'त्रीवेणवान् मृर्द्धप्रमाणान् दक्षिणेन पाणिना धारयेत्सव्येन कमण्डलुमिति स्मृत्यन्तरात् । 'एकदण्डी निदण्डी वेति तु वौधायनः ।. गौतमः-'मुण्डः शिखी परिशिष्टं यज्ञोपवीतमप्सु जुहोति भूःस्वाहेति । अथ दण्डमादन्ते सखे मां गोपायेति । सकमण्डलुरिति । शौचाद्यर्थ धृतकमण्डल रित्यर्थः। एकोऽद्वितीय एवारमत इत्येकारामः । तदाह दक्षः- एको.भिक्षुर्यथोक्तश्च द्वावेव मिथुनं स्मृतम् । त्रयो ग्रामः समाख्यात ऊवं तु नगरायते ॥ राजावादि तेषां तु भिक्षावार्ता परस्परम् । अपि पैशुन्यमात्सर्य सन्निकान संशयः॥ परिवज्य लौकिकवैदिककर्माणि विशिष्याऽनुक्तानि सन्त्यज्य भिक्षार्थी ग्राममाश्रयेदुपजीवेत् । सायाद द्वादशमुहानन्तरं दिने प्रमत्तोऽनुद्धतः, अनमिलक्षितोऽप्रकटीकृतनिजमाहात्म्यः सन्नन्यै भिक्षुकै रहिते प्रामे अलोलुपो बहुतरमिष्टान्नादिप्वनासक्तश्च सन् यात्रामानं प्राणस्थितिमात्रयोग्यं भैक्षं चरेत् । भि- क्षार्थ यतेः पात्राणि मृत्तिकावंशकाष्ठसीवनीनामन्यतममयानि भवन्ति, न तु तैजसानि । एतेषां मृण्मयादीनां यति. पात्राणां सलिलं गोचालावधपणं च शुद्धिहेतुः । इयं भिक्षाच. रणप्रयोगात्चेनाऽन शुद्धिरभिहिता । उपधातजन्याशौचनिरासिका शुद्धिस्तु प्रागेवोता। आद्यचकारेण भिक्षार्थपांत्राणां भोजनार्थत्वमपि पात्रान्तराभावे समुच्चीयते । तद्भक्षं गृहीत्वैकान्ते तेन पात्रेणा ऽन्येन वा तूष्णीं मात्रया भुजीते'ति देवलवचनात् । द्वितीयचकारों व्यवस्थितविकल्पार्थः । मृण्मयादीनां सलिलैरलावुमयानां गोवाल. वर्पणैः शुद्धिरिति 'गोवालैः फलसम्भव मिति प्रागुक्तसंवादात् । अतेजसानि पात्राणि तस्य स्युनिर्वणानि च । तेषामद्भिः स्मृतं शौचं चमसानामिवाऽध्वरे ।। इति मनुवचनस्वरसाच्च । यम:- सुवर्णरूप्यपापु ताम्रकांस्यायसेषु च। मिक्षां दत्त्वा न धर्मोऽस्ति गृहीत्वा नरकं व्रजेत् ॥