पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३४ याज्ञवल्क्यस्मृतिः। प्रायश्चित्ताध्यायः । ज्ञानपूर्व तु निवृत्तमुपदिश्यते ॥ यथोक्तान्यपि कर्माणि परिहाय' द्वि. जोत्तमः । आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् ॥ इति । अत्र वेदाभ्यास प्रणवाभ्यासस्तत्र यत्नवान् । भिक्षाप्रयोजनार्थ प्रा. ममाश्रये प्रविशत् न पुनः सुखनिवासार्थम् । वाफाले तु न दोपः। 'ऊर्व वार्षिकाभ्यां मालाभ्यां नकस्थानवासी' इति शसस्मरणात् । अशक्तौ पुनर्मासचतुष्टयपर्यन्तमपि स्थातव्यं न विरमेकत्र पसेद. न्यत्र वर्षाकालात् । श्रावणादयश्चत्वारोमासा वर्षाकालः' इति देव. लस्मरणात् । 'एकरानं वसेद्रामे नगरे रानिपञ्चकम् ।वीभ्योऽन्यत्र वासु मासांस्तु चतुरो वसेत् ॥ इति कण्यस्मरणात् ॥ ५८.॥ (मिता०) कथं भिक्षाटन कार्यमित्यत आह- - अप्रमत्त इति । अप्रमत्तो पाकक्षुरादिचापलरहितो भैक्षं चरेत् । वसिष्ठेनान विशेपो दर्शित:-'सप्तागारापयसंकल्पितानि चरेद्रेक्षम्' इति । सायादे अहः पञ्चमे भागे । तथा च मनुः (६५६)-'विधूमे-स- नमुसले व्यगारे भुक्तवजने । वृत्ते शरावसंपाते नित्यं भिक्षा यति. श्वरेत् ॥ इति । तथा-'एककालं चरशिक्षा प्रस(१)व्येन तु विस्तरे। मैक्षे प्रसक्तो हि यतिर्विपयेष्वपि सजति' ·॥ इति । अनभिलक्षितः ज्योतिर्विज्ञानोपदेशादिना अचिद्वितः। मनुः (५०)-'न चोत्पात. निमित्ताभ्यां न नक्षत्रासविद्यया। नानुशासनवादाभ्यां भिक्षा लि प्सेत कहिचित्' ॥ इति तेनोक्तत्वादिति । यापुनर्वसिष्ठवचनम्-'मा. झणकुले वा यल्लभेत तभुजीत सायंप्रातीसवर्जम्' इति । तदशः क्तविषयम् । भिक्षुर्भिक्षणशीलैः पाखण्डयादिभिर्वर्जिते ग्रामे । मनु. नात्र विशेष उकः (६।६१)-'न तापसैाह्मणैर्वा वयोमिरपि वा श्व- भिः । आकीर्ण भिक्षुकैरन्यैरगारमुंपसंवजेत्' ।। इति । यावता प्राण. यात्रा वर्तते तावन्मामैक्षं चरेत् । तथा च संवर्त:-'अप्टौ भिक्षा समादाय मुनिः सप्त च पञ्च वा। आद्भिः प्रक्षाल्य ताः सर्वा. स्ततोऽश्नीयाच वाग्यतः ॥ इति । अलोलुपो मिष्टान्नव्यसनादिष्व. प्रसका ॥ ५९॥ (मिता० ) भिक्षाचरणार्थ पात्रमाह- . यतिपात्राणीति । मृदादिप्रकृतिकानि यतीनां. पात्राणि भवेयुः।। तेपा सलिलं गोवालावंघर्षणं च शुद्धिसाधनम् । इयं च शुद्धिभिक्षा. (१)मनोपरिमहा -