पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] चीरमित्रोदयमिताक्षरासहिता। ८१ (१)चरणादिप्रयोगाभूता नाऽमेध्याद्यपहतिविषया । तदुपधाते द्र. व्यशुद्धिप्रकरणोक्ता द्रष्टव्या । अत एव मनुना (६०५३)-'अतेजसानि पात्राणि तस्य स्युनिव्रणानि च । तेषामद्भिः स्मृतं शौचं चमलाना मिवाध्वरें ॥ इति । चमसदृष्टान्तोपादानेन प्रायोगिकी शुद्धिर्दर्शिता। पात्रान्तराभावे भोजनमपि तत्रैव कार्यम् । तद्भक्षं गृहीत्वैकान्ते तेन पानेणान्येन वा तूष्णीं प्राणमा भुजीते'ति देवलस्मरणात् ॥॥६॥ (वी०मि० ) एवं हि व्यवहर्तव्यमुक्त्वा. मोक्षप्राप्तिहेतुभूतात्मो- पालनामान्तरं नियममाह-- ... ... .. संनिरुध्येन्द्रियग्राम रागद्वेषौ प्रहाय च । भयं हित्वा च भूतानाममृतीभवति द्विजः ॥ ६॥ कर्तव्याशयशुद्धिस्तु भिक्षुकेण विशेषतः ॥ .. ज्ञानोत्पत्तिनिमित्तत्वात्स्वातन्त्र्यकरणाय च ।। ६२ ।। इन्द्रियाणां ग्राम समूह रूपादिविषयेभ्यः सम्यक् निरुध्य उप. कार्यपकारिविषयौ रागद्वेषौ व्युदस्य त्यक्त्वा भूतानां प्राणिनां स्वकर्तृकर्मणोत्पादनं हित्वेति मिताक्षरा । तनु 'परस्य न तदाचरे'दि. त्यग्रेतनेन गतचिम्। तस्मादयमर्थ:-व्याघ्रादीनां संफलं हित्वाऽमृती मोक्षभाग्भवति. द्विजो ब्राह्मणः भिक्षुकणाशयस्याऽन्तःकरणस्य वास. नाक्षयरूपा शुद्धिर्विशेषतः प्राणायामाभ्यासैः कर्तव्यो । किमर्थमत आह ज्ञानेति । अस्या द्वैतसाक्षात्कारं प्रत्याशयशुद्धनिमित्तत्वात्त. दर्थ दोषक्षयेणात्मध्यानधारणादौ स्वातन्त्र्यसम्पादनार्थ चेत्यर्थः। आद्यचकारेणादीनां समुच्चयः । द्वितीयचकारेण शोकस्य चरं. मचकारेण सञ्चितपापपुण्यक्षयार्थकत्वस्य समुच्चयः ।. तुशब्देन निवृत्तरूपधर्मस्य प्रथमश्लोकोक्तस्य केवलस्य मोक्षसाधनत्वं व्यव- च्छिन्नम् ॥ ६१-६२॥ ., (मिता० ) एवं भूतस्य यतेरात्मोपासनाङ्गं नियमविषयमाह- संनिरुध्येति । चक्षुरादीन्द्रियसमूहं रूपादिविषयेभ्यः सम्यनिरु- ध्यविनिवर्त्य रागद्वेषौ प्रियाप्रियविषयौ प्रहाय त्यक्त्वाचशब्दादा- "दीनपि। तथा भूतानाम(२)पकाराकरणेन भयमकुर्वन शुद्धान्तःकरणः सन्नद्वैतसाक्षात्कारेणामृतीभवति मुक्तो भवति ॥ ११ ॥ (1) मिशाहरणप्रयोग ० । (२) अपकारण। .