पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४० याज्ञवल्क्यस्मृतिः। प्रायश्चित्ताध्याय:। (मिता०) किञ्च .. 'कर्तव्येति | विषयाभिलाषद्वेपजनितदोपकलुपितस्याशयंस्या. न्त:करणस्य शुद्धिः कल्मपक्षयः प्राणायामैः कर्तव्या। तस्याः शुद्ध रात्माद्वैतसाक्षात्काररूपक्षानोत्पत्तिनिमित्तत्वात् । एवं सति विष. यासक्तितजनितदोपात्मप्रतिवन्धक्षये सत्यात्मध्यानवारणादौ स्व. तन्त्रो भवति । तस्मादिक्षुकेण स्वेपा. शुद्धिर्विशेपतोऽनुछेया । तं. स्य मोक्षप्र(१)धानत्वात्। मोक्षस्य च शुद्धान्तःकरगतामन्तरेण दुर्लभत्वात् । यथाह मनुः (६७१)-'दछन्ते ध्यायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां. दहन्ते दोषाः प्राणस्य निग्रहात् ॥ इति ॥ ६२॥ . .. . . . . . . .:::. :::.::. (वी० मि ).इन्द्रियनिरोधस्योत्तस्य जनकीभूतं विवेक संसा. रस्वरूपपर्यालोचनया सम्पाद्यमित्याह- . आवेक्ष्या गर्भवासाश्च कर्मजा गतयस्तथा ॥ आधयो व्याधयः क्लेशा जरा रूपविपर्ययः ॥ ६ ॥ भवो जातिसहस्रपु प्रियाप्रियविपर्ययः ।। गर्भवासा नानाजन्मसम्वन्धिनो दुःखदाः आवेक्ष्याः संसारिणां सम्बन्धितया पर्यालोचनीयाः । निपिद्धकर्मरौरवादिनानानरकेषु गतयः, आधयो मनःपीडा, व्याधयो ज्वरायाः, क्लेशाः जीवनोपा. यानुसरणादिजन्यश्रमा,जरानपानादिकारितवहुदोपसन्भवाचाच. कं, रूपविपर्ययः युवदशासु सौन्दर्यस्य वार्द्धके विपर्ययो वैपरीत्यं, जातिसहस्रेषु मनुफ्यगोशूकरादिनानाजन्मप्रियस्यापात. रमणीयस्य परिणामतोऽप्रियस्य वैषयिकसुखस्य पतीपुत्रधनादेवा तत्साधनस्य विपर्ययो विच्छेदः । एते सर्व एव दुःखमयाः संसारे आवेक्ष्याः। तथा च वैराग्यं सुलभमिति भावः । चकारेण मरणं तथा. शब्देन च राजादिकृतवधताडने समुच्चिनोति ॥ ६३॥ .. . (मिता०) इन्द्रियनिरोधोपायतया संसारस्वरूपनिरूपणमाह- ___ आवेक्ष्या इति । वैराग्यसिद्धार्थ मूत्रपुरीपादिपूर्णनानाविधगमः वासा आवेक्षणीयाः पर्यालोचनीयाचशब्दोजननोपरमावपि । तथा निषिद्धाचरणादिक्रियाजन्या महारौरवादिनिरयपतनरूपा गतयः। (१) मोक्षप्रसाधनत्वात् ।।