पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४४ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्वाध्यायः । करोति च त(१)दाभ्यासाद्धर्माधर्मोभयात्मकम् ।। ६८ ॥ . तत्र संसारे जीवात्मा किञ्चित्कर्म स्तन्यपानादिकं स्वयमेव तज(२)न्मीयाचारनरपेक्ष्येण करोति । किञ्चित्कर्म उष्ट्रादेः कण्टका शित्वादिकं स्वभावतः स्वजातिनियमादृष्टवशेन स्वकण्टकाशित्वा. दिदर्शनेनेति यावत् । किञ्चिच धर्माधर्मोभयात्मकं कर्माऽध्ययनपर.. दारादिजन्मान्तरवासनावशात् सदसदुपदेशकृतं तावत् करोति तथा च प्राग्जन्माभावे स्वयं स्वभावादभ्यासाच कर्मणो नोपपद्य न्ते । एवं तजन्मीयकर्माण्यपि तत्पूर्वजन्माभावेनोपपद्येरन्नित्य- नादिनानाजन्मत्वादुपपन्नमेकस्य जन्मसहस्रमिति भावः । हिशब्दो. ऽवधारणे ॥ ६८॥ (मिता० ) ननु चानुपात्तवपुपां क्षेत्रज्ञानां निष्परिस्प(३)न्दतया कथं तन्निवन्धनो जरायुजाण्डजादिचतुर्विधदेहपरिग्रह इत्यत आह- तति । यद्यपि तस्यामवस्थायां परिस्पन्दात्मकक्रियाभावस्त. थापि धर्माधर्माध्यवसायात्मकं कर्म मानसं भवत्येव । तस्य च वि. शिष्टशरीरग्रहणहेतुत्वमस्त्येव । (१२९)-वाचिकैः पक्षिमृगतां मानसरन्त्यजातिताम्' इति मनुस्मरणात्। एवं गृहीतवपुः स्वयमे- वान्वयव्यतिरेकनिरपेक्षा, स्तन्यपानादिके छते तृप्तिर्भवत्यकृते न भवतीत्येवंरूपी यावन्वयव्यतिरेको तत्र निरपेक्षः । प्राग्भवीयानुभ बभावितभावनानुभवोद्भूतकार्याववोधः किञ्चित्स्तन्यपानादिकं करोति, किञ्चित्स्वभावतो यहच्छया प्रयोजनाभिसन्धिनिरपेक्ष पिपीलकादिभक्षणं करोति, किंचिद्भवान्तराभ्यासवशाद्धर्माधर्मो भयरूपं करोति । तथा च स्मृत्यन्तरम्-'प्रतिजन्म यदभ्यस्तं दान- मध्ययनं तपः । तेनैवाभ्यासयोगेन तदेवाभ्यसते पुनः' ॥ इति । एवं जीवानां कर्मवैचित्र्यं तत्कृतं जरायुजादिदेहवैचिंध्यं युज्यत एव ॥६॥ (वी० मि० ) नन्वनादिश्वेदात्मा तदा कथं जातो देवदत्त इत्या. दिव्यवहार इत्यत आह- निमित्तमक्षरः कर्ता बोद्धा ब्रह्म गुणी वशी ।। अनः शरीरग्रहणास जात इति कीर्त्यते ॥ ६९ ॥ (१) करोति किञ्चिदश्या०-इति मु० पु० पाठः। . (२) तज्जन्यमाचार-इति व. पु. पाठः। (३) स्पन्दतया कथं ख.।