पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयामिताक्षरासहिता। ८४५ निमितं कारणमेव न तु कार्योऽपात्यतोऽक्षरोऽप्यतश्च वस्तुग. त्यात्मा । अत एव ब्रह्म सकलदेशकालव्यापकः, शरीरग्रहणात् शरीरसर्वथोत्पत्तिःसङ्कीर्त्यते। अवस्थाविशेषोत्पत्तेहस्थो जात इति वदित्यर्थः । न तु सुखदुःखमोहात्मकगुणत्रयविकारवतीव गुण- निकात्मिकायाः प्रकृतेः कर्तृत्वमावश्यकमिति नात्मा निमित्तं मा. नाभावादत आह बोद्धा.। अन्य एव कर्ता न तु प्रकृतिः । अचेतनं हि चेतनाधिष्ठितमेव प्रवर्तते । अथ गुणशून्यस्य कथं गुणवत्कार्यात्म. कत्वमत आह वशी स्वतन्त्रः। शक्तिस्तु परतन्त्रा न की अचेत नत्वादित्यर्थः ॥ ६९ ॥ (मिता०) नन्वेवं सति ब्राह्मण एव कथंचिजीवव्यपदेश्यत्वात्तस्य च नित्यत्वादिधर्मत्वात्कथं विष्णुमित्रो जात इति व्यवहार इत्या. शड्याह- . निमित्तमिति । सत्यमात्मा लकलजगत्प्रपञ्चाविर्भावेऽविद्यासमा. वेशवशात्समवाय्यसमवायिनिमित्तमित्येवं स्वयमेव त्रिविधमपि कारणं न पुनः कार्यकोटिनिविष्टः । यस्मादक्षरोऽविनश्वरः । ननु सत्वादिगुणविकारस्य॑ सुखदुःखमोहात्मकस्य कार्यभूते जगत्प्रपञ्चे दर्शनात्तहुणवत्याः प्रकृतेरेव जगत्कर्तृतोचिता न पुनर्निगुणस्य ब्रह्मणः। मैवं मंस्थाः। आत्मैव कर्ता, यस्मादसौ जीवोपभोग्यसु. खदुःखहेतु(१)भूतादृष्टादेवौद्धा,.। न ह्यचेतनायाः प्रकृतेर्नामरूप. व्याकृतविचित्रभोक्तृवर्गभोगानुकूलभोग्यभोगायतनादियोगिजगत्प्र. पञ्चरचना घटते । तस्मादात्मैव कर्ता । तथा स एव ब्रह्म बृहको विस्तारकः । न चासो निर्गुणः, यतस्तस्य त्रिगुणशक्तिरविद्या प्रकृ. तिप्रधानाद्यपरपर्याया विद्यते । अतः स्वतो निर्गुणत्वेऽपि शक्तिमु. खेन सत्त्वादिगुणयोगी कथ्यते । न चैतावता प्रकृतेः कारणता, यस्मादात्मैव वशी स्वतन्त्र न प्रकृति म स्वतन्त्रं तत्वान्तरं, ताह- विधत्वे प्रमाणाभावात् । न च वचनीयं शक्तिरूपापि सैव कर्तृभूः तेति । यतः शक्तिमत्कारकं न शक्तिः, तस्मादात्मैव जगतस्त्रिवि- धमपि कारणम् । तथा अज.. उत्पत्तिरहितः । अतस्तस्य यद्यपि साक्षाजननं नोपपंधते. तथापि शरीरग्रहणमात्रेण जात इत्युच्यते, अवस्थान्तरयोगितयोत्पत्तेहस्थो जात इतिवत् ॥ ६९ ॥ (1) हेतुपुण्यापुण्यादेवोद्धा ।