पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४८ . याज्ञवल्क्यस्मृतिः [प्रायश्चित्ताध्यायः.। (मिता० ) किश्व:- इन्द्रियाणीत्यादि । इन्द्रियाणि ज्ञानकर्मेन्द्रियाणि वक्ष्यमाणानि । मनश्चोभयसाधारणम् । प्राणोऽपानो व्यान उदानः समान इत्येवं पञ्चवृत्तिभेदभिन्नः शारीरो वायुः प्राणः। ज्ञानमवगमः । आयु: कालविशेषावच्छिन्नं जीवनम् । सुखं निवृतिः । धृतिश्चित्तस्थैर्यम् । धारणा प्रशा मेधा चोप्रेरणं ज्ञानकर्मेन्द्रियाणामधिष्ठातृत्वम् । दुःख.. मुद्वेगः । इच्छा स्पृहा । अहंकारोऽहंकृतिः। प्रयत्न उद्यमः । आकृ. तिराकारः । वर्णो गौरिमादिः । स्वरः पड्जगान्धारादिः । द्वेषो वैरम् । भवः पुत्रपश्वादिविभवः। अभवस्तद्विपर्ययः । तस्यानादेरा. त्मनो नित्यस्यादिमिच्छतः शरीरं जिघृक्षमाणस्य सर्वमेतदिन्द्रिया. दिकमात्मजनितं प्राग्भवीयकर्मवीजजन्यमित्यर्थः ॥ ७३-७४ ॥ प्रथमे मासि संक्लेदभूतो धातुविमूच्छितः ।। मास्यर्बुदं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतम् ॥ ७५ ।। आकाशाल्लाघवं सौक्षम्यं शब्दं श्रोनं बलादिकम् ।। बायोस्तु स्पर्शनं चेष्टां व्यूहनं रौक्ष्यमेव च ॥ ७६ ॥ पित्तातु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशिताम् ।। रसात्तु रसनं पौत्यं स्नेहं लेदं समार्दवम् ॥ ७७ ॥ भूमेर्गन्धं तथा घ्राणं गौरव मूर्तिमेव च ।। आत्मा गृहात्यजः सर्वं तृतीये स्पन्दते ततः ॥ ७८ ॥ दोहदस्या(१)ऽभदानेन गर्भो दोपमवाप्नुयात् ।। वैरूप्यं मरणं वापि तस्मात्कार्य प्रिय स्त्रियाः ॥ ७९ ॥ स्थैर्य चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः ॥ षष्ठे वलस्य वर्णस्य नखलो(२)म्नां च सम्भवः ॥८॥ मनसा (३)चेतसा युक्तो नाडीस्नायुशिरायुतः ।। 'सप्तमे चाऽष्टमे चैव त्वङ्मांसस्मृतिमानपि ।। ८१ ॥ (१) दोहदस्येति पाठान्तरम् । (२) नखरोम्णा-इति मु० पु० पाठः । (३) मनचैतन्ययुक्तोसी-इति मु.पु० पाठः ।