पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५० - याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः । नारी दौहदिनीमाचक्षते तदभिलषितं दद्याद्वीर्यवन्तं चिरायुपं पुत्रं जनयतीति । चतुर्थे मासेऽङ्गानां तृतीयमासजानां स्थैर्य नियतस्था- नेपुं दृढस्थानं प्रवक्तव्यम् । नखलोम्नाश्चेति चकारेण शिरकेशल. मुञ्चयः। सप्तमे मासि मनसाऽन्तःकरणेन चेतला ज्ञानेन युक्तो नाडीभिर्वायुवाहनीभिरिडाप्रभृतिभिः स्नायुभिरस्थिवन्धनः शिरा. भि भिसम्बद्धाभिश्च ततो व्याप्तो भवति । अष्टमे त्वचा पूर्णमासेन प्रचुरेण पूर्वजन्मानुभूतस्मृत्या च युक्तो भवति । अपिकारण रा. ग्यसमुञ्चयः । चकारी त्वर्थी । एवकारेण सर्वेयां मासधर्माणामयो. गव्यवच्छेदः । तस्याटममासिकस्य गर्भस्यौजःप्राणात्मकं गर्भ धा. त्री जननीं प्रति पुनश्चञ्चलतया प्रधावति । अतोऽटमे मासि जातो योनेनिःसृतो गर्भः प्राणश्चञ्चलतया धावद्भिवियुज्यते । नवम दशमे वा मासि सुतिहेतुभिर्मारुतः प्रबलैगनिःसारणसमथैः संज्वरो दुस्सहपीडाऽभिभूयमानः सर्वावयवपरिपूर्णत्वाससहितो जन्तु र्धातुःप्रेरितो बाण इव शीघ्र छिद्रण योनिरन्ध्रण गर्भाशयानिःसा. य॑ते । त्वदनालाद्यपूर्णस्तु नवममासादयंगपि आयासादिदोषवशा- निस्लार्यते । बाह्यपवनस्पर्श तु तस्य पूर्वजन्मानुभूतस्मृतिनश्य. ति । 'जातः स वायुना स्पृष्ट न स्मरति पूर्व जन्म मरणं कर्म शु. भाऽशुभ मिति निरुक्ताभिधानात् ।। ७५-८३॥ (मिता० ) संयुक्तशुक्रशोणितस्य कार्यरूपपरिणतो क्रममाह- प्रथम इति । असौ चेतनः पप्ठो धातुविमूञ्छितः धातुपु पृथि. व्यादिपु विञ्छितो लोलीभूतः क्षीरनीरवदेकीभूत इति यावत् । प्रथमे गर्ममासे संक्लेदभूतो द्रवरूपतां प्राप्त एवावतिष्ठते न कठिन- तया परिणमते । द्वितीये तुमास्यर्बुदमीपत्कठिनमांसपिण्डरूपं भवति । अयमभिप्रायः-कौ(१) व्यपवनजठरदहनाभ्यां प्रतिदिनमी- षदीपच्छोप्यमाणं शुक्रसं(२)पकोहवीभूतं भूतजातं त्रिशद्भिर्दिनः काठिन्यमापद्यत इति । तथा'च सुचते-'द्वितीये शीतोष्णानिलेर मिपच्यमानो भूतसङ्घातो धनो जायते' इति । तृतीये तु मास्यङ्गैरि। न्द्रियैश्च संयुक्तो भवति ॥ ७५॥ . ' (१) कोष्ठपवन । (२) संपर्कसम्पादितद्रवीभावम् । .