पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५२ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । (मिता०) किच- स्थैर्यमिति तृतीये मासि प्रादुर्भूतस्याङ्गसङ्घस्य चतुर्थे मासि स्थैर्य स्थेमा भवति । पञ्चमे लोहितस्योद्भव उत्पत्तिः । तथा षष्टे वलस्य वर्णस्य कररुहरोम्णां च सम्भवः ।। ८०॥ (मिता.) किञ्च- __ मन इति । असौ पूर्वोक्तो गर्भः सप्तमे मासि मनसा चेतसा चेतनया च युक्तो नाडीभिर्वायुवाहिनीमिः स्नायुभिरस्थिवन्धनः शिरामिर्वातपित्तश्लेष्मवाहिनीभिश्च संयुतः । तथाप्टमे मासि त्वचा मांसेन स्मृत्या च युक्तो भवति ॥ ८१॥ (मिता०) किञ्च- पुनरिति । (१)तस्थाएममासिकस्य गर्भस्योजः कश्चन गुणवि. शेपो धात्री गर्म च प्रति पुनःपुनरतितरां चञ्चलतया शीघ्र गच्छ ति । अतोऽष्टमे मासि जातो गर्भः प्राणैर्वियुज्यते । अनेनौजास्थिः विरेव जीवनहेतुरिति दर्शयति । ओजास्वरूपं च स्मृत्यन्तरे दर्शि. तम्-'हदि तिष्ठति यच्छुद्धमीपटुपणं सपीतकम्। ओजः शरीरे संख्यातं तन्नाशानाशमृच्छति ॥ इति ॥ ८२॥ (मिता०) किच- नवम इति । एवं करचरणचक्षुरादिपरिपूर्णाझेन्द्रियो नवमे दशमे वापि मासे अपिशब्दात्मागपि सप्तमेऽष्टमे वा अन्यायासादिदोष. वशात्प्रचलसुतिहतुप्रभजनप्रेरितस्नायवस्थिचर्मादिनिर्मितवपुर्यन्त्रस्य छिद्रेण सुसुक्ष्मसुपिरेण सज्वरो दुःसहदुःखाभिभूयमानो निःसा. यते धनुर्यन्त्रेण सुधन्वप्रेरितो वाण इवातिवेगेन । निर्गमलमनन्तरं च वाहपवनस्पृष्टो नष्टप्राचीनस्मृतिर्भवति । 'जातः स वायुना स्पृष्टो न स्वरति पूर्व जन्म मरणं कर्म च शुभाशुभम्' इति निरुक्तस्याष्टा. दशेऽभिधानात् ॥ ८३ ॥ (वी मि०) वैराग्यमूलक इन्द्रियनिग्रह इति वैराग्यसम्पाद. नाय कर्जातस्य शरीरस्य स्वरूपं विवृणोति चतुर्विशत्या- तस्य पोढा शरीराणि पद त्वचो धारयन्ति च ॥ पडङ्गानि तथाऽस्ना च स(२)ष्टि च शतत्रयम् ॥ ८४ ।। . (१) तथाटमः। (२) सह षष्टया शनत्रयम् - इति मु० पु० पाठः ।