पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८५३ तस्यात्मनः षोडश रक्तमांसमेदोऽस्थिमजाशुक्ररूपषट्प्रकार- वन्ति शरीराणि कर्तृणि षट्कोशात्मिका त्वचोऽवभाषिणी लोहिता- श्वेताताम्रारोहिणीवंशधाराख्याः सुश्रुतेऽभिहिताःकरद्वयंचरणद्वयाश- रोगात्राणि षडङ्गानि । अरश्नां षष्टिसहितं शतत्रयं षट्श्लोक्या वक्ष्य. माणप्रकारेण धारयन्ति । चकार डीस्नायुशिराणां समुच्चयः ॥४॥. (मिता० ) कायस्वरूपं विवृण्वन्नाह- तस्यति । तस्यात्मनो यानि जरायुजाण्डजशरीराणि तानि प्र. त्येकं षट्प्रकाराणि रक्तादिषधातुपरिपाकहेतुभूतषडग्निस्थानयो. गित्वेन । तथा ह्यन्नरसो जाठराग्निना पच्यमानो रक्तता प्रतिपद्यते । रक्तं च स्वकोशस्थेनाग्निना पच्यमानं मांसत्त्वम् ।मांसं चस्वकोशान. लपरिपक्कं मेदस्त्वम्। मेदोऽपि स्वकोशवह्निना पक्कमस्थिताम्।अस्थ्यपि स्वकोशशिखिपरिपक्कं मज्जात्वम् । मज्जापि स्वकोशपावकपरिप. च्यमानश्वरमधातुतया परिणमते । चरमधातोस्तु परिणतिर्नास्तीति स एवात्मनः प्रथमः कोशः। इत्येवं षट्कोशानियोगित्वात् षट्प्रका. रत्वं शरीराणाम् । अन्नरसरूपस्य तु प्रथमधातोरनियतत्वान्न तेन प्रकारान्तरत्वम् । तानि च शरीराणि षट् त्वचो धारयन्ति । रक्तमां- समेदोस्थिमज्जाशुक्राख्याः षट् धातव एव रम्भास्तम्भत्वगिव बा. ह्याभ्यन्तररूपेण स्थिताः त्वगिवाच्छादकत्वात्वचस्ताः षट् त्वचो धारयन्ति । तदिदमायुर्वेदप्रसिद्धम् । तथाङ्गानि च षडेव करयुग्म चरणयुगलमुत्तमाझं गात्रमिति । अस्मां तु षष्टिसहितं शतत्रयमुप रितनषश्लोक्या वक्ष्यमाणमवगन्तव्यम् ।। ८४॥ ( वी० मि० ) षष्ट्यधिकशतत्रयं गणयति- स्थालैः सह चतुःषष्टिदन्ता वै विंशतिर्नखाः ॥ पाणिपादशलाकाश्च तेषां स्थानचतुष्टयम् ॥ ८५ ॥ षष्ट्यङ्गुलीनां द्वे पायोगुल्फेषु च चतुष्टयम् ॥ चत्वार्यरात्रिकास्थीनि जयोस्तावदेव तु ॥ ८६ ।। द्वेव जानुकपोलोरुफलकांससमुद्भवे ॥ अक्षतालूषकश्रोणीफलके च विनिर्दिशेत् ॥ ८७ ॥ भगास्थ्य तथा पृष्ठे चत्वारिंशञ्च पश्च च ॥