पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५४ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । ग्रीवा पञ्चदशास्थी स्याज्जच्चेकैकं तथा हतुः ॥ ८८ ॥ तन्मूले द्वे ललाटाक्षिगण्डे नासा घनास्थिका ॥ . पार्यकाः स्थालकैः सार्धर्बुदैश्च द्विसप्ततिः ॥ ८९ ॥ द्वौ शङ्खको कपालानि चत्वारि शिरसस्तथा ॥, उरः सप्तदशास्थीनि पुरुषस्यास्थिसङ्ग्रहः ॥ ९० ॥ (वी० मि० ) द्वात्रिंशता स्थालैईन्तमूलप्रदेशस्थैरस्थिभिः स. हिता द्वात्रिंशदन्ताश्चतु परिभवन्ति । पाणिपादनखा विंशतिः पाणि पादस्थाः शलाकास्तदाकाराण्यस्थीनि च विशतिर्मणिवन्धस्य गु. ल्फस्य च पुरोवानि । तेषां नखानां शलाकानां च मूलप्रदेशरूपं स्थानचतुष्टयं करतयं चेति । एवमत्र चतुरधिकं शतमस्थनामुक्तम् । स्थानचतुष्टयस्याऽस्थिभिन्नस्य प्रसङ्गतोऽभिधानात् । यद्वा नखा. नां स्थानशलाका इत्यभेदान्वयः । चतुष्टयं चफैकहस्तादि शलाका. नां समुदायमभिप्रेत्योक्तमित्यविरोधः । अङ्गुलीनां पटिरस्थीनि एकैकस्या अङ्गुलेरस्थित्रयसम्बन्धात् । पायोः पादपश्चिममा. गयोरस्थिनी हे, एफैकस्मिन् पादे गुल्फो वामदक्षिणस्थौ द्वौद्वा. विति चतुर्पु गुल्फेप्यस्थिचतुष्टयम् । बाहोररस्निप्रमाणानि चत्वार्य- स्थीनि, जवयोश्चत्वार्यस्थीनीति चतुःसप्ततिः । जानुनी जडोरु. सन्धी, कपोलो गण्डः, ऊरुफलके सक्थिनी, अंसो बाहुमूले, एत. समुद्भवे प्रत्येक द्वेडे अस्थिनी, अक्षः कर्णनेत्रान्तरालदेशः, तालुपके तालुमूले, श्रोणीफलके कटी प्रत्येकं द्वछे अस्थिनी निर्दिशेदिति च. तुर्दशास्थीनि । भगपदेन शिश्नस्याऽप्युपलक्षणं तदस्थि एकम् । पृष्ठे पञ्चचत्वारिंशदस्थीनि । ग्रीवा कन्धरा पञ्चदशास्थियुक्ता भवति । एकमस्थि समाश्रित्य जत्रु वक्षोऽससन्धिद्धयं, हनुश्चिवुकः स्यादित्येवं चतुःपटिरस्थीनि । तस्य हनोर्मूले द्वे अस्थिनी, ललाटे अक्ष्णि गण्डे कपोलाक्षमध्यप्रदेशे प्रत्येक डे, नासा घनकास्थिमती, पाचकाः प. अरास्थीनि स्थालेः तदाधारभूतैरस्थिभिरर्बुदनामकैरस्थिविशेपैश्च सह द्विसप्ततिरित्येवमेकाशीतिरस्थनां भवति । शहको भ्रूकर्णान्त. रालास्थिनी द्वे शिरसः कपालानि चत्वारि उरःप्रभृतिसप्तदशास्थी. नि इत्येवं त्रयोविंशतिः। एवं मिलित्वा . पष्टयधिकं शतत्रयमिति