पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८०७ ग्रहणेन ब्रह्मचर्यादिवतयोगिनः श्राद्धकर्तुर्भोक्तुश्च ग्रहणम् । तथा च स्मृत्यन्तरम्-'नित्यमनप्रदस्यापि कृच्छ्रचान्द्रायणादिषु । निवृत्त कृच्छ्रहोमादी ब्राह्मणादिषु भोजने ॥. गृहीतनियमस्यापि न(१) स्या- दन्यस्य कस्यचित् । निमन्त्रितेषु विप्रेषु (२)प्रारब्धे श्राद्धकर्मणि ॥ निमन्त्रितस्य विप्रस्य स्वाध्यायादिरतस्य च । देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित् ॥ प्रायश्चित्तप्रवृत्तानां दातृब्रह्मविदां तथा' । इति । सत्रिणां व्रतिनां च सत्रे व्रते च शुद्धिर्न कर्ममाने संव्यवहारे वा। तथा च विष्णुः-न व्रतिनां व्रते न सत्रिणांसने' इति । ब्रह्म चार्युपकुर्वाणको नैष्ठिकश्च । यस्तु नित्यं दातव न प्रतिग्रहीता स वै. खानसो दातृशब्देनोच्यते । ब्रह्मविद्यतिः। एतेषां च त्रयाणामाश्र. मिणां सर्वन शुद्धिः विशेष प्रमाणाभावात् । दाने च पूर्वसंकल्पि. तद्रव्यस्य नाशौचम् । 'पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति' इति क्रतुस्मरणात् । स्मृत्यन्तरे चात्र विशेष उक्त:-"विवाहोत्सवयज्ञा. दिष्वन्तरा मृतसूतके। शेषमन्नं परैयं दातृभोक्तूंश्च न स्पृशेत् ॥ इति । यज्ञे वृषोत्सर्गादौ विवाहे च पूर्वसम्भृतसम्भारे । तथा च स्मृत्यन्तरम्-'यो सम्भृतसम्भारे विवाहे श्राद्धकर्मणि' इति । सद्यः शौचमत्र प्रकृतम् । विवाहग्रहणं पूर्वप्रवृत्तचौलोपनयनादिसंस्कारक- मोपलक्षणम् । यज्ञग्रहणं च पूर्वप्रवृत्तदेवप्रतिष्ठारामाद्युत्सवमात्रो(३). पलक्षणम् । 'न देवप्रतिष्ठोत्सर्गविवाहेषु न देशविभ्रमे नापद्यपि च कष्टायामाशौचम्' इति विष्णुस्मरणात् । सङ्ग्रामे युद्धे । 'संग्रामे समुपोढे राजानं संनाहयेत्' इत्याश्वलायनायुक्तसनहनविधौ प्रास्थानिकशान्तिहोमादौ च सद्यः शुद्धिः। देशस्य विस्फोटादिभिः रुपसर्गे राजभयाद्वा विप्लवे तदुपशमनार्थे शान्तिकर्मणि सद्यः शौ. चम् । विप्लवाभावेऽपि क्वचिद्देशविशेषेण पैठीनसिना शुद्धिरुक्ता-- 'विवाहदुर्गयज्ञषु यात्रायां तीर्थकर्मणि । न तत्र सूतकं तद्वत्कर्म यज्ञा. दि कारयेत् ॥ इति । तथा कष्टायामप्यापदि व्याध्याभिभवन मु. मूर्षावस्थायां दुरितशमनार्थ दाने । तथा संकुचितवृत्तेश्च क्षुत्परि श्रान्तमातापित्रादिबहुकुटुम्बस्य तद्भरणीपयोगिनि प्रतिग्रहे सद्यः शुद्धिः। इयं च शुद्धिर्यस्य सद्यः शौचं विनायुपशमो न भवति अश्वस्तनिकस्य तद्विषया । यस्त्वकाहपर्याप्तसंचितधनस्तस्यैकाहः,.. (९) तस्मादन्यस्य ख.। . (२) प्रवृत्त ग.। . (३) श्रीपलक्षणम् ग. ह.। ।