पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५२ . याज्ञवल्क्यस्मृति: [प्रायश्चित्वाध्याया। (मिता० ) अत्र चोदयन्ति- : . . . :

यदीति । हेब्रह्मन् योगीश्वर, यद्यात्मैव जीवादिभावं भजते तर्हि.

कथमसौ पापंयोनिपु मृगपक्ष्यादिषु जायते । अथ मोहरागद्वेषादि. दोपदुष्टत्वा(१)त्तत्र जन्मत्युच्यते । तच्च न. यस्मादीश्वरः स्वत: न्त्रः कथमनिष्टर्मोहरागादिभावैः सम्प्रयुज्यते ॥ १२९ ॥ .. .. (मिता० ) किञ्च-: ... .. . . . . . . . __करणैरिति । तथेदमप्यत्र दूषणम् । मनाप्रभृतिज्ञानोपायैः सहि- तस्यापि तस्यात्मनः पूर्वज्ञानं जन्मान्तरानुभूतविषयं कस्मानोत्प द्यते। तथा सर्वप्राणिगतां वेदना सुखदुःखादिरूपां स्वयं स(२)गो. ऽपि सर्चदेहगतोऽपि करमान्न वेति । तस्मदात्मैवेश्वरो जीवादिभावं भजत इत्ययुक्तम् ॥ १३०॥ . . . (वी० मि० ) आधं पूर्वपक्षमुत्तरयति-, : .. . अन्त्यपक्षिस्थावरतां मनोवाकायकर्मजैः ।।.. : . दोपैः प्रयाति जीवोऽयं (३)भवं योनिशतेषु च ॥ १३१ ॥ अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् ।। । रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् ॥ १३२.॥ निरवच्छिन्न ईश्वरोऽपि अविद्यावच्छिन्नोऽयं जीवो मनोवचन. कायक्रियाप्रभवैर्मोहरागादिभिर्दोपोनिषु भवं तदनन्तरं चाऽन्त्य. त्वं चाण्डालत्वं पक्षित्वं स्थावरत्वं च प्रयाति । चकारेणाऽनन्तानां देवादिकीटादिभावानां समुच्चयः । यथाऽन्त्यत्वादयः शरीरपु शरीरिणां भावा अनन्तास्तथा देहिनां सर्वयोनिविह संसारे तत्तदविद्यावच्छिन्नानि रूपाण्यनन्तानि परमात्मन एव । यथैः कस्यैवाऽऽत्मनश्चाण्डालादित्वं कालभेदेन नैयायिकैरुपेयते (४)तथा- ऽस्माभिरपि परमात्मनि एकस्यैव तत्तदविद्यातदभावावच्छेदभेदेन जीवत्वमीश्वरत्वं चाऽभ्युपेयत इति न विरोध इति तात्पर्यार्थः । चकारेण योनिशतजन्मनां सः, अपिः सम्भावनायां, सम्भावितोऽय. मर्थ इति तदर्थः, एचकारेण वेदान्तसिद्धत्वात् । उक्तार्थेऽवधारण: मभिप्रेति ॥ १३५---१३२॥ (१) ननजन्मेन्युच्यते । (२) सर्वज्ञोपि डा (३) भवयोनिः इति म० पु० पाठः (१) नैयायिकैरुज्यते-इति ख० पु. पाठः।