पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'अतिधर्मप्रकरणम् । ] चीरमित्रोदयमिताक्षरासहिता। ८७५ प्रलापी पुरुषो मनुष्यः मृतो मृगपक्षियोनिषु जायते । पुरुष इति स. र्वान्वितम् , तेनाऽतिरिक्तस्य शुभाशुभकर्मणामदृष्टजनकत्वं वारितम्। पुंस्त्वं च न विवक्षितमुद्देश्यगतत्वादित्यवधेयम् । अदत्तस्य परद्र. व्यादानेऽपहारे निरतः प्रसक्तः, परदारगामी, अविधानेन विध्यन- नुमतप्रकारेण प्राणिनां हिंसकः स्थावरेषु वृक्षलतादिष्वपि जायते । आत्मज्ञ आत्मतत्त्वज्ञानवान् विद्याभिजनादिमदशून्य इति यावत्, दान्तोऽकार्यनियत(१)मनाः, विजितेन्द्रियः वशीकृतबाहिरिन्द्रि यः, धर्मकृत् वर्णाश्रमाचारानुष्ठाता, सात्त्विका किञ्चित्सत्त्वगुणो- द्रेकवान् देवयोनिषु जन्म प्राप्नोति । असति धर्मानर्जके कार्ये वाणि- ज्यकृष्यादौ रतोऽतएवाऽधीरो व्यग्रचित्तः, अत एव तत्तत्कार्यार- म्भवान् , विषयी स्त्रक्चन्दनधनाद्यासक्तः, राजसो रजोगुणोद्रेक वान् मनुष्येषु, निद्रालुः दिवापि निद्राशीलः, क्रूरकृत् वैरानुवन्धकृत, नास्तिको धर्मनिन्दका, याचकः अशनवसनसम्पत्तावपि याचनशी- ल, प्रमादवान् कार्याकार्यविवेकहीनः, भिनवृत्तो वेदविरुद्धद्यूता. द्याचारवान् , तामसः तमोगुणोद्रेकवान् तिर्यक्षु पशुयोनिषु भवेदु. त्पद्यते । एवं रजसा तमसाऽन्येन सत्त्वेन च समाविष्टः पु. रुष इह संसारे भ्रमन् तदनुरूपैर्भावैर्मोहादिभिरनिष्टैस्तत्तद्योनिज. न्मप्रदैः संयुक्तः पुनरपि संसारं देहसम्बन्ध प्रतिपद्यते प्राप्नोति अत्युद्रिक्तसरवान्मुच्यते । अन्यत्सुबोधम् ॥ १३४-१४० ॥ (मिता०) मनोवाकायकर्मजैरन्त्यादि(२)योनीः प्राप्नोतीत्युक्तं तत्प्रपञ्चयितुमाह- परद्रव्याणीति परधनानि कथमहमपहरेयमित्याभिमुख्येन ध्या. यंस्तथाऽनिष्टानि ब्रह्महत्यादीनिहिंसात्मकानि करिष्यामीति चिन्त- यन् वितथे असत्यभूते वस्तुनि अभिनिवेशः पुनःपुनः संकल्पस्तद्वांश्च श्वचण्डालाद्यन्त्ययोनिषु जायते.॥.१३४ ॥ (मिता०) किश्च- पुरुष इति । यस्त्वनृतवदनशीला पिशुनः कर्णेजपः पुरुषः परोद्वे- गकरभाषी अनिबद्धप्रलापी प्रकृतासङ्गतार्थवादी च बुद्धिपूर्वावुद्धि- पू (३)र्वावृत्यादितारतम्याद्धीनोत्कृष्टेषु मृगपक्षिषु जायते ॥ १३५ ॥ (१) अकार्ये नित्यमनाः-इति ख० पु० पाठः। . (२)योनिता प्रामोतीति ..1: (३) पूर्वादि. ) .