पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७६ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः • (मिता० ) किञ्च-, ". .' अदत्तेति । अदत्तादाननिरतः अदत्तपरधनापहारप्रसक्तः परदा. रप्रसक्तश्च अविहितमार्गेण प्राणिनां घातकश्च दोपगुरुलघुमावतार तम्यात्तरुलतामतानादिस्थावरेषु जायते ॥ १३६ ॥ • (मिता०) सत्त्वादिगुणपरिपाकमाह- आत्मज्ञ इति । अत्मज्ञो विद्याधनाभिजनाद्यभिमानरहितः शौच. युक्तः दान्त उपशमान्वितः तपस्वी कृच्छादितपोयुक्त तथेन्द्रियार्थे- प्वप्रसक्तः नित्यनैमित्तिकधर्मानुष्ठाननिरतः वेदार्थवेदी च यः सा. त्विकः स च सत्त्वोद्रेकतारतम्य(१)वशादुत्कृष्टोत्कृष्टतरसुरयोनितां . प्राप्नोति ॥ १३७॥ (मिता०) किञ्च- । असदिति । असत्कार्येषु तूर्यवादिननृत्यादिष्वभिरतो यस्तथा अधीरो व्यग्रचित्तः आरम्भी सदा कार्याकुलो विपयेप्वतिप्रसक्तश्च स रजोगुणयुक्तः तद्गुणतारतम्याद्धीनोत्कृष्टमनुष्यजातिपु मरणा. नन्तरमुत्पत्ति प्राप्नोति ॥१३८ ॥. ___ (मिता०)निद्रालुरिति।तथाच यः पुननिंद्राशीलः प्राणिपीडाकरो लोभयुक्तश्च तथा नास्तिका धर्मादनिन्दका याचनशील प्रमादवान् कार्याकार्यविवेकशून्यः विरुद्धाचारश्च असो तमोगुणयुक्तस्तत्तारत. म्याद्धानहीनतरपश्वादियोनिषु जायते ॥ १३९ ॥ . (मिता०) पूर्वोक्तमुपसंहरति- रजसेति । एवमविद्याविद्धोऽयमात्मा रजस्तमोभ्यां सम्यगाविष्ट इह संसारे पर्यटन नानाविधदुःखप्रदर्भावरभिभूतः पुनः पुनः सं. सारं देहग्रहणं प्राप्नोति । इतीश्वरः स कथं भावरनिष्टैः संप्रयुज्यत इत्यस्य चोद्यस्यानवकाशः ॥ १४० ॥ (वी० मि.) द्वितीय पूर्वपक्षमुत्तरयति- . मलिनो हि यथाऽऽदों रूपालोकस्य न क्षमः ॥ तथाऽविपककरणं आत्मज्ञानस्य नं क्षमः ॥ १४ ॥ ... एक(२) एवादर्शी व्यापकों यदवच्छेदेन मलिनस्तदवच्छेदेन रूपान लोकस्य-प्रतिविम्वत्वसाक्षात्कारस्य ने क्षमः, अन्यावच्छेदेन च (१) तारतम्यादुत्कृष्ट क . । (२).एक एवेत्याय नै घम इत्यन्तं नास्ति क० पुस्तके।