पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८७५ तत्क्षम एव । एवं सर्वजन्मानुभूत आत्माऽविपककरणो -यद्विषयाव: च्छेदेन त्वनावृतचैतन्यस्तस्यात्मनः प्राग्जन्मन्यनुभूतस्य ज्ञानेन क्षम एतजन्मानुभूतविषयावच्छेदेन त्वनावृतचैतन्यत्वाज्ज्ञाने क्षम एवेत्यर्थः ॥ १४१ ॥ (मिता० ) यदपि करणैरन्वितस्यापीति द्वितीयं चोधं त. स्योत्तरमाह- मलिन इति । यद्यप्यात्मा अन्तःकरणा(१)दिज्ञानसाधनसम्पन्न स्तथापि जन्मान्तरानुभूतार्थावबोधे न समर्थः, अविपक्ककरणो रा-- गादिमलाक्रान्तचित्तो यस्मात् । यथा दर्पणो मलच्छन्नो रूपज्ञानोत्पा- दनसमर्थों न भवति ॥ १४१ ॥ (वी० मि०) ननु आदर्श मलिनत्वात्प्रतिबिम्बस्याऽसत्त्वाद. नुपलम्भो युज्यते । प्राग्जन्मानुभूतस्य विषयस्याऽनुपलम्भस्तु नः नित्यविभुत्वात्मनि तत्सम्बन्धस्य दुरपन्हवत्वादावरणस्याशक्यत्वा दत आह- .. कटवेारौ यथाऽपके पधुरः सनसोऽपि न ॥ . • प्राप्यते ह्यात्मनि तथा नापककरणे ज्ञता ॥ १४२ ॥ अपक्के कट्वेरौ तिक्तकर्कट्यामने प्रत्यक्षीक्रियमाणत्वात्लन्नपि मधुरो रसो न प्राप्यते यथा, तथाऽपककरणेऽशुद्धाशये जीवात्मनि चैतन्यस्वभावत्वाद्विद्यमानेऽपि ज्ञता विषयप्रकाशता न प्राप्यते । अत्र दृष्टान्ते स्थूलरूपेण सम्बन्धत्वमप्राप्तिः । दान्तिके तु प्राग्ज: न्मानुभूतविषयावच्छेदेनैव तजन्मीयशरीरावच्छिन्नजीवप्रकाशकता. सम्बन्धविरहः। भवति गृहावच्छिन्नाकाशस्य बहिर्वर्तिपुरुषं प्रत्या. वृतत्वमिति भावः । तदिद'माकाशमेकामित्यादिना वक्ष्यति । हिश ब्दोऽवधारणे ॥ १४२॥ .. ... . : . . .:. :: .

. (मिता० ) ननु प्राग्भवीयज्ञानस्याप्यात्मप्रकाशत्वात् तस्य च

स्वतासिद्धत्वान्नानुपलम्भो युक्त इत्याशङ्कयाह- . . ..

कट्वेरिति । अपक्के कट्वेर्वारो, तिक्ततर्कटिकायां विद्यमानोऽपि

मधुरो रसो यथा नोपलम्यते तथात्मन्यपककरणे विद्यमानापि ज्ञता ज्ञातृता प्राग्भवीयवस्तुगोचरता ने प्राप्यते ॥ १४॥ : (१) अन्तःकरणादेखीने खं० : । ९९.