पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.८०८ याज्ञवल्क्यस्मृतिः। प्रायश्चित्ताध्यायः । यस्यहोपयोगिसंचयी तस्य व्यहः, यस्तु चतुरहार्थमापादितद्रव्यः कुम्भीधान्यस्तस्य चतुरहः, कुसूलधान्यकस्य दशाह इत्येवं यस्य यावत्कालमाय॑भावस्तस्य तावत्कालमाशोचम् । आपदुपाधि. कत्वादाशीचसंकोचस्य । अत एव मनुना (४७)-'कुसु. लधान्यको वा स्यात्कुम्भीधान्यक एव वा च्याहिको वापि च भवे. दश्वस्तनिक एव वा' ॥ इत्यत्र प्रतिपादितचतुर्विधगृहस्थाभिप्रायेण- 'दशाहं शावमाशोचं सपिण्डेपु विधीयते । अक्सिंचयनादस्थां व्यहमेकाहमेव वा ॥ इति कल्पचतुष्टयं प्रतिपादितम् । समानोदक. विषयाश्च संकुचिताशौचकल्पाः । पक्षिण्येकाहः । सद्यः शौचरूपाः स्मृत्यन्तरे दृष्टाः वृत्तिसंकोचोपाधिकतयच योज्याः । अयं चाशी- चसंकोचो येनैव प्रतिग्रहादिना विनार्तिस्तद्विपयो न सर्वत्रेत्यवग. न्तव्यम् । मनु:-'एकाहाद्राह्मणः शुध्यद्योऽग्निवेदसमन्वितः । व्य. हात्केवलदस्तु विहीनो दशभिर्दिनः ॥ इत्यादिस्मृत्यन्तरवचनप. यालोचनयाध्ययनज्ञानानुष्ठानयोगिनां श्येकाहादिभिः सर्वात्मना शु. द्धिरित्येचं कस्मान्नेष्यते । उच्यते-'दशाहं शावमाशोचं सपिण्डेपु विधीयते' इति सामान्यप्राप्तदशाहवाधपुरःसरमेव होकाहाद्राक्षणः शुद्येदित्यादि विधायकं भवति । वाधकस्य चानुपपत्तिनिवन्धन. त्वात् यावत्यवाधितेऽनुपपत्तिप्रशमो न भवति तावद्वाधनीयम् । अतः कियदनेन वाध्यमित्यपेक्षायामपेक्षितविशेषसमर्पणक्षमस्याग्नि वेदसमान्वित इति वाक्यविशेपस्य दर्शनादग्निवेदविपयेऽग्निहोत्रादौ कमणि स्वाध्याय च व्यवतिष्ठते न पुननादावपि । एवं चाग्निवे. दपदयोः कार्यान्वयित्वं भवति । इतरथा येनाग्निवेदसाध्यं कर्म कृतं तस्यैकाहाच्छुद्धिरिति पुरुपविशेषोपलक्षणत्वमेव स्यात् । न चैता. कम् । एवं च सति-प्रत्यूहन्नाग्निपुक्रिया। वैतानोपासना कार्याः क्रियाश्च श्रुति(१)चोदिताः ॥ इति । तथा ब्राह्मणस्य च स्वाध्याया- दिनिवृत्यर्थ सद्यः शौचमित्येवमादिभिर्मन्वादिवचनरकवाक्यता भ. वति । तथा च-'उभयत्र दशाहानि कुलस्यान्नं न भुज्यते' इति द. शाहपर्यन्तं भोजनादिकं प्रतिपेधयद्भिर्यमादिवचनैरविरोधोऽपि सि. ध्यति, अतः (२)काचित्कमेवेदमाशौचसंकोचविधानं न पुनः सर्व: संव्यवहारादिगोचरमित्यलमतिप्रपञ्चेन । (१) तिचोदनाव घ.!. (२) चितामविशेष इदं प...