पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् I ] वीरमित्रोदयमिताक्षरासहिता। ८८९ पवनाहतिरूपविपत्तिहेतूपनिपातयोगपद्याधुगपदुपरतिर्यथा भवति तथैव रथिसारथिवाजिकुअरादिजीवानां युद्धाख्योपरतिहेतुयोगपः द्यादकालेऽपि प्राणपरिक्षयो नानुपपन्नः । एतदुक्तं भवति-प्रतिनिय- तकालविपत्तिहेतुभूतादृष्टस्य तद्विरुद्धकार्यकरदृष्टहेतूपनिपातेन प्र. तिबन्ध इति ॥ १६५ ॥ .(वी०मि०) स हि योग्यमृती भवेत्' इत्युक्तं, तत्र मोक्षस्य मार्गप्रापकमाह- अनन्ता रश्मस्तस्य दीपवद्यः स्थितो हृदि ॥ सितासिताः (१)कर्बुनीलाः कपिलाः पीतलोहिताः॥१६६॥ ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् ॥ . ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् ॥ १६७ !! हृदि दीपवत्प्रकाशमानो यस्तिष्ठति जीवात्मा तस्य सितादिवर्णा अनन्ता रश्मयस्तेषां मध्ये य एको रश्मिः सूर्यमण्डलं भित्त्वा ब्रह्म. लोकं चाऽतिक्रम्य ऊर्व स्थितस्तेन मार्गेण जीवः परां गतिं माक्षपरमात्मालयरूपां याति प्राप्नोति ॥ १६६-१६७ ॥ (मिता०) मोक्षमार्गमाह- __अनन्ता इति । योऽसौ हृदि प्रदीपवस्थितो जीवस्तस्यानन्ता रश्मयो नाड्यः सुखदुःखहेतुभूताः द्वासप्ततिसहस्राणीत्यादिनोक्ताः सितासितकर्बुरादिरूपाः सर्वतः स्थितास्तेषामेको रश्मिरू व्यव. स्थितः, योऽसौ मार्तण्डमण्डलं निर्भिद्य हिरण्यगर्भनिलयं चाति. क्रम्य वर्तते तेन जीवः परां गतिमपुनरावृत्तिलक्षणां प्राप्नोति ॥१६॥ (वीमि० ) प्रसङ्गात्स्वर्गमर्ययोः संसरणमार्गमाह- यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितम् ।। तेन देवशरीराणि संघामानि प्रपद्यते ॥ १६८ ॥ येनैकरूपाश्चाधस्तादृश्मयोऽस्य मृदुभभा॥ इह कर्मोपभोगाय तै(२)स्तु संसरतेऽवशः॥ १६९॥ अस्य जीवात्मनो मुक्तिमार्गादन्यद्रश्मिशतं यदूर्ध्व व्यवस्थितं, ते. (१) कटुनीलाः-इति क० पु० पाठः, कर्बुरूपाः कापला नीललोहिताः इति मु०पु०पाठः। (२) तैः संसरंति सोऽवशः इति मु०पु०पाठः ।। १०० .