पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशौचप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ८०९. इदं च स्वाध्यायविषये सद्यः शौचविधानं बहुवेदस्य (१)ब्रह्मोन ज्झत्वकृतायामातौ द्रष्टव्यम् । इतरस्य तु-दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते' इति प्रतिषेध एव । ब्राह्मणादिमध्ये यस्य या. वकालमाशौचमुक्तं स तस्यानन्तरं स्नात्वा शुध्येत् न तत्कालाति- क्रममात्रात् । यथाह मनुः ( ५९९)-'विप्रः शुद्ध्यत्यपः स्पृष्ट्वा क्ष. त्रियो वाहनायुधम् । वैश्यः प्रतोदं रश्मीन्वा यष्टिं शुद्रः कृतक्रि. यः ॥ इति । अयमर्थः-कृतक्रिय इति प्रत्येकमभिसम्बध्यते । वि. प्रोऽनुभूताशौचकालः कृतक्रियः कृतस्नानो हस्तेनापः स्पृष्टा शुध्य. ति । स्पृष्टुति स्पर्शनक्रियैवोच्यते न स्नानमाचमनं वा । वाहनादिषु तस्यैवानुषशात् । अथवा कृतक्रियो यावदाशौचं कृतोदकादिक्रियः तदतन्तरं विप्रादिरुदकादि स्पृष्टा (२)शुध्यतीत्याशौचकालानन्त- रभाविस्नानप्रतिनिधित्वेनोच्यत इति । क्षत्रियादिर्वाहनादिकं स्पृष्ट्वा शुध्यदिति ॥ २८-२९ ॥ (वीमि०) मरणजन्यसद्यःशौचप्रसङ्गेन स्नानाद्यपनेयं स्पर्श- जन्याशौचमाह- उदक्याशुचिभिः स्नायात्संस्पृष्टस्तैरुपस्पृशेत् ।। अब्लिङ्गानि जपेच्चैव सावित्री मनसा सकृत् ॥ ३० ॥ उदक्या रजस्वलाऽशुचयश्चाण्डालपतितादयस्तैः साक्षात्संस्पृष्टः स्नायात् । तैर्दण्डादिपरम्परया स्पृष्टः 'आपोहिष्ठे'त्यादिऋचं गायत्री सकृत् मनसा जपेदेवं शुध्यति । एवकार उपस्पर्शनसाहित्यबोध. नार्थः । मिताक्षरायां तैरुदक्याशुचिसंस्पृष्टैः संस्पृष्ट उपस्पृशेदित्यर्थः माह । अत्र (३)मलस्पर्शमैथुननिमित्तकाशौचान्याचमननिवानि स्मृत्यन्तरोक्तानि चकारेणैव समुच्चितानि । तानि च तत्रतत्रा. ऽवगन्तव्यानि ॥ ३०॥ (मिता० ) कुलव्यापिनी शुद्धिमभिधायेदानी प्रसङ्गात्प्रतिपुरु. षव्यापिनी शुद्धिमाह- उदक्येति । उदक्या रजस्वला, अशुचयः शवचाण्डालपतितसू. तिकाः शावाशौचिनश्च एतैः संस्पृष्टः स्नायात् । तैः पुनरुदक्याशु. (१) ब्रह्मानध्ययनकृतायां ग । (२).शुध्येदिति । इत्या ख. ।' .(१) मन्त्र-इति ख.पुस्तके पाठः। .