पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । नैव सधामानि दिव्यस्थानोपहितानि देवशरीराणि जीवः प्रपद्यते । ये चाऽस्याधस्ताव्यवस्थिता रश्मयः सितासिताद्यनेकरूपाः मृदुप्रभाः तैस्त्विह मर्त्यलोके अवशः कर्मपरतन्त्रः सन् गोपभोगाय संसरते जायते जीवः ॥ १६८-१६९ ॥ (मिता०) स्वर्गमार्गमाह- यदिति । यदस्यात्मनो मुक्तिमार्गभूताद्रश्मेरन्यद्रश्मिशतमू/- कारमेव व्यवस्थितं, तेन सुरशरीराणि तेजसानि सुनेकभोगाधिकर. णानि सघामानि.कनकरजतरत्तरचितामरपुरसहितानि प्रपद्यते ॥१६॥ (मिता०) संसरणमार्गमाह- येनेति । ये पुनस्तस्याधस्तादश्मयो मृदुप्रभास्तैरिह फलोपभो- गार्थ संसारे संसरति अवशः स्वकृतकर्मपरतन्त्रः ॥ १६९ ।। (वीमि० ) दायार्थ पुनरपि युक्त्यन्तरैर्भूतव्यतिरिक्तं जीवा- त्मानमाधयति- वेदैः शास्त्रः सविज्ञानैजन्मना मरणेन च ॥ आर्या गत्या तथाऽगत्या सत्येन ह्यनृतेन च ॥ १७० ।। श्रेयसा सुखदुःखाभ्यां कर्मभिश्च शुभाशुभैः ।। निमित्तशाकुनज्ञानग्रहसंयोगजैः फलैः ॥ १.७१ ॥ तारानक्षत्रसंचारैजागरैः खप्नजैरपि ॥ . . आकाशपवनज्योतिर्जलभृतिमिरैस्तथा ॥ १७२ ॥ मन्वन्तरैर्युगमाप्त्या मन्त्रौषधिफलैरपि । वित्ताऽऽत्मानं वेद्यमानं कारणं जगतस्तथा ॥ १७३ ॥ वेदादिभिर्वद्यमानं भूतव्यतिरिक्तत्वेन बोध्यमानं तथा प्रागुक्तप्रका- रेण जगतः स्थावरजङ्गमात्मकस्य कारणं जीवात्मानं वित्त हेमुनयो? यूयं जानीत । वेदः'अनण्वहस्वमपाणिपाद'मित्यादि, शास्त्रं मन्वादि. प्रणीतं धर्मशास्त्र, विज्ञानन्यायशास्त्रादि जन्मकालीनस्तन्यपानेटला. धनताज्ञानं, शतकुलादिशुभादृष्टप्रयोजनं जन्म, मरणं कस्यचिचिरेण कस्यचिच्छीघ्रम(१)एविशेपप्रयोज्यम्, आतिः प्रार्थना, तथा वाद्या. दिकारितविलक्षणे गत्यगती प्रवृत्तिनिवृत्तिकारितौ चेष्टाविशेषौ, (1) शुभदृष्ट०-इति म०पु० पाठः। - -